________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], ------------------ प्राभृतप्राभूत [२२], -------------------- मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ-. प्तिवृत्तिः (मल०)
सूत्राक
॥१८॥
[६३]
दीप
सिणिट्ठाणाते मंडलं चउबीसेणं सतेणं छेत्ता दोषिण अहासीते भागसते उवायिणावेत्ता एत्य णं से चंदे दुषा-18 १०याभृते. लसमं पुण्णिमासिणि जोएति, एवं खलु एतेणुवाएर्ण ताते २ पुण्णिमासिणिहाणाते मंडलं चवीसेणं स- २२प्राभूत तेणं छेत्ता दुपत्तीसंभागे उपातिणावेत्ता तंसि २ देसंसि तं तं पुणिमासिणि चंदे जोएति, ता एतेसिणं प्राभूते पंचण्हं संवच्छराणं चरमं वावडिं पुणिमासिणिं चंदे कंसि देसंसि जोएति ?, ता जंयुद्धीवस्स २ पाईण- पूर्णिमामा
वास्याः पडिणायताए उदीणदाहिणायताए जीवाए मंडलं चपीसेणं सतेणं छेत्ता दाहिणिल्लंसि चजन्भागमंडलंसि
सू६३ सत्तावीसं चउभागे उपायणावेत्ता अट्ठावीसतिभागे बीसहा छेत्ता अट्ठारसभागे उवातिणावेसा तिहिं भागेहिं दोहि य कलाहिं पञ्चस्थिमिलं चउभागमंडलं असंपत्ते एत्थ णं चंदे चरिमं चावहि पुणिमासिणि जोएति (सूत्रं ६३) । 'तत्थ खल्लु'इत्यादि, तब युगे खलु इमा-वक्ष्यमाणस्वरूपा द्वाषष्टिः पौर्णमास्यो द्वापष्टिरमावास्याः प्रज्ञप्ता, एवमुक्त भगवान गौतमः पृच्छति-'ता'इति तत्र युगे एतेषामनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये प्रथमा पोणे-18 मासी चन्द्रः कस्मिन् देशे युनक्ति-परिसमापयति !, भगवानाह-'ता जंसिण' मित्यादि, तत्र यस्मिन् देशे चन्द्रश्च- M रमां पाश्चात्ययुगपर्यन्तवर्तिनी द्वापष्टितमा पौर्णमासी युनक्ति-परिसमापयति तस्मात् पूर्णमासीस्थानात्-चरमद्वाषष्टित-
I con मपौर्णमासीपरिसमाप्तिस्थानात परतो मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा-विभज्य तद्गतान् द्वात्रिंशतं भागांच उपादाय-गृहीत्वा अत्र द्वात्रिंशदागरूपे देशे चन्द्रः प्रथमा पौर्णमासी युनक्ति-परिसमापयति, भूयः प्रश्नं करोति, 'ता
अनुक्रम
[९४]
JAINERUnintimalsina
~373~