SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६१-६२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [६१-६२ सूर्यप्रज्ञप्तिवृत्तिः (मळ०) ॥१७॥ दीप अनुक्रम [९२-९३] गुणयित्वा द्वाषध्या विभक्के ये अंशा उद्धरन्ति सा विवक्षिते दिने विवक्षिततिधिपरिसमाप्तिः, ततश्चतुश्चत्वारिंशत्तमाया ततचतुश्चत्वारिशचमा १० प्राभृते ममावास्यायां चिन्त्यमानायां विचत्वारिंशचन्द्रमासा एकं च चन्द्रमासस्य पर्वावाप्यते, ततखिचत्वारिंशत्रिंशता गुण्यन्ते, जातानि द्वादश शतानि नवत्यधिकानि १२९०, तत उपरितनाः पर्वगताः पश्चदश प्रक्षिष्यन्ते, जातानि त्रयोदश शतानि 3 प्राभृते पश्चोत्तराणि १३०५, तेषां द्वापट्या भागो हियते लब्धा एकविंशतिः, सा त्यज्यते, शेषास्तिष्ठन्ति त्रयः, ते एकपष्ध्या गुण्य-नक्षत्रसीमा४ान्ते, जातं ज्यशीत्यधिक शतं १८३, तस्य द्वाषष्ट्या भागे हते लब्धौ द्वौ. तो त्यक्ती. शेषा तिष्ठत्येकोनषष्टिः ५९, आग-1 विष्कंभादि तमेकोनषष्टिषष्टिभागास्तस्मिन् दिनेऽमावास्या । अमावास्यासु पौर्णमासीषु च नक्षत्रानयनाथै प्रागुक्तमेव करणं, तत्र सू६१-६२ ध्रुवराशिः, षट्षष्टिर्मुहर्ता एकस्य च मुहूर्तस्य पञ्च दापष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टिभागः ६६ial तत्र चतुश्चत्वारिंशतमा अमावास्था चिन्तयितुमारब्धा, ततश्चतुश्चत्वारिंशता स गुण्यते, जातानि मुहूर्तानामेकोनत्रिंशपछतानि चतुरुत्तराणि २९०४ एकस्य च मुहूर्तस्य द्वापष्टिभागानां दे शते विंशत्यधिके २२० एकस्य च द्वापष्टिभागस्य चतुश्चत्वारिंशत्सप्तषष्टिभागाः। तत्र पुनर्वसुप्रभृतिकमुत्तराषाढापर्यन्तं चत्वारि शतानि द्विचत्वारिंशदधिकानि मुबा-1 नामेकस्य च मुहर्तस्य षट्चत्वारिंशद् द्वापष्टिभागाः ४४२४३ इत्येवंप्रमाणं शोध्यते, जातानि मुहूर्तानां चतुर्विशतिः शतानि द्वाषष्ट्याधिकानि २४६२ एकस्य च मुहूर्तस्य चतुःसप्तत्यधिकं शतं द्वापष्टिभागानां १७४, ततोऽभिजिदादिसकलनक्षत्रमण्डलशोधनकमष्टौ शतानि एकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य चतुर्विशतिषिष्टिभागा एकस्य च द्वापटिभागख पदपष्टिः सप्तपष्टिभागाः ८१९ । २४ । ६६ इत्येवंप्रमाणं यावत्सम्भवं शोधनीयं, तत्र त्रिगुणमपि शुद्धिमासा-8॥१७९।। Fhi ~371
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy