________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६१-६२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६१-६२
व्यं दो रोहिणी दो पुणपसू दो उत्तरफग्गुणी दो बिसाहा दो उत्तरासादा' इति, एतामि. हि नक्षत्राणि प्रवर्द्धक्षेत्राणि ततः सप्तपष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काश्चन्द्रयोगयोग्या भागाः शतमेकमर्थं च प्रत्येकमवगन्तव्याः, तत्र शतं त्रिंशता गुण्यते, जातानि त्रीणि सहस्राणि, अर्द्धमपि त्रिंशता गुणयित्वा द्वाभ्यां विभज्यते लब्धाः पञ्चदशेति । 'ना एएसि ण'मित्यादि, ता इति तत्र तेषां पट्पश्चाशतो नक्षत्राणां मध्ये किं नक्षत्रं यत् सदा प्रातरेव चन्द्रेण सार्द्ध योग युनक्ति, किं नक्षत्रं यत्सदा सायं-दिवसावसानसमये चन्द्रेण सार्द्ध योगं युनक्ति, किं तन्नक्षत्रं यत्सदा द्विधा-प्रातः सायं च समये प्रविश्य २ चन्द्रेण सार्द्ध योगं युनक्ति, भगवानाइ-ता एएसि ण'मित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये न किमपि तनक्षत्रमस्ति यत्सदा प्रातरेव चन्द्रेण सार्द्ध योग युनक्ति, किं सर्वथा नेत्याह-नक्षत्धेत्यादि, नेति प्रतिषेधोऽन्यत्र द्वाभ्यामभिजिभ्यामवसेयः, कस्मादित्याह-'ता एएसि ण'मित्यादि ता इति तत्र-तेषां पटूपयाशतो नक्षत्राणां मध्ये एते-अनन्तरोदिते द्वे अभिजिती-अभिजिन्नक्षत्रे युगे युगे प्रातरेव प्रातरेव चतुश्चत्वारिंशत्तमाममावास्यां चन्द्रेण सह योगमुपगम्य युक:-परिसमापयतः, नो चैव पौर्णमासी, अथ कथमेतदवसीयते, यथा युगे युगे चतुश्चत्वारिंशत्तमा २ ममावास्यां सदैव प्रातः समये अभिजिन्नक्षत्रं चन्द्रेण साई योगमुपागम्य परिसमापयतीति , उच्यते, * पूर्वाचार्योपदर्शितकरणवशात् , तथाहि-तिथ्यानयनार्थ तावत्करणमिदं-'तिहिरासिमेव बावहिभाझ्या सेसमेगसहिशुणणं | च । बावडीऍ विभत्तं सेसा असा तिहिसमती॥१॥"अस्या अक्षरगमनिका-ये युगमध्ये चन्द्रमासा अतिक्रान्तास्ते तिथिराश्यानयनाथ त्रिंशता गुण्यन्ते, गुणयित्वा च तस्य राशेर्भागो द्वापण्या हियते, हते च भागे यदवतिष्ठते तस्मिन्नेकपथ्या
दीप अनुक्रम [९२-९३]
SAX
~370