________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६१-६२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञविवृत्तिः (मल०)
प्रत सूत्रांक [६१-६२
॥१७८॥
34
खण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्का एकविंशतिर्भागाश्चन्द्रयोगयोग्याः, एकैकस्मिंश्च भागे त्रिंशद्भागपरिकल्पनादे-४१० प्राभृते कविंशतिस्त्रिंशता गुण्यते, जातानि पटू शतानि त्रिंशदधिकानि ६३०, तथा तत्र तेषां षट्पश्चाशतो नक्षत्राणां मध्ये यानि M२२प्राभूततानि नक्षत्राणि येषां प्रत्येकं पञ्चोचरं सहस्र सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः तानि द्वादश, तद्यथा-वे शतभिषजी |'जाव दो जेहाउ'त्ति यावच्छब्दकरणादेवं द्रष्टव्यं-'दो भरणीओ दो अदाओ दो अस्सेसाओ दो साईओ दो जेवाओं'नक्षत्रसीमा इति, तथाहि-एतेषां द्वादशानामपि नक्षत्राणां प्रत्येक सप्तपष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काः सास्त्रिया
विष्कंभादि
सू११-१२ खिंशदागाश्चन्द्रयोगे योग्यास्ततस्त्रयस्त्रिंशत् त्रिंशता गुण्यते जातानि नव शताति नवत्यधिकानि.९९०, अर्द्धस्थापि च त्रिंशता गुणयित्वा द्वाभ्यां भागे हते लब्धाः पञ्चदश १५, सर्वसङ्ख्यया जातं पश्चोत्तरं सहसं १००५, तथा तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां वे सहने दशोचरे सप्तषष्टिभागत्रिंशदुभागानां सीमाविष्कम्भस्तानि त्रिंशत्, तद्यथा-द्वी श्रवणी 'जाय दो पुवासाढाइति यावच्छब्दादेवं पाठो द्रष्टव्य:-दो घणिवा दो पुषभरावया दो रेवई। दो अस्सिणी दो कत्तिया दो मिगसिरा दो पुस्सा दो मघा दो पुवफग्गुणीओ दो हत्था दो चित्ता दो अणुराहा दो मूला दो। पुषासादा'इति, तथाहि-एतानि नक्षत्राणि समक्षेत्राणि, तत एतेषां सतषष्टिखण्डीकृतस्थाहोरात्रगम्यस्य क्षेत्रस्य सत्काः परि-14
ID॥१७८॥ पूर्णाः सप्तपष्टिभागाः प्रत्येकं चन्द्रयोगयोग्याः, तेन सप्तपष्टित्रिंशता गुण्यते, जाते द्वे सहने दशोत्तरे इति, तथा तत्रतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां प्रत्येक त्रीणि सहस्राणि पश्चदशोत्तराणि सप्तपष्टित्रिंशमागानां सीमाविष्कम्भस्तानि द्वादशा, तद्यथा-वे उचरे प्रोष्ठपदे 'जाव दो उत्तरासाबा' इति यावच्छन्दकरणादेव
+
दीप अनुक्रम [९२-९३]
+
+
+
~369~