________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [१], -------------------- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ- दोसि अहोरत्तंसि याहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं मूरिए बाहिरं तचं मंडलं उव-४१प्राभृते
संकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति च उहि एगहिभागमुहुत्तेहिं ऊणा, दुवालसमु- १प्राभूत (मल.)
हुत्ते दिवसे भवति चाहिं एगहिभागमुहुत्तेहिं अहिए। एवं खलु एतेणुचाएणं पविसमाणे सूरिए तदाणं-12 प्राभृते ॥ १२॥ तरातो तयाणंतरं मंडलातो मंडलं संकममाणे दो दो एगट्ठिभागमुटुत्ते एगमेगे मंडले रतणिखेत्तस्स णिबुड्डे
प्रमाणे २ दिवसखेत्तस्स अभिवढमाणे २ सबभंतरं मंडलं उवसंकमित्ता चार चरति, ता जया णं सूरिए
सबबाहिराओ मंडलाओ सबभंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं सबवाहिरं मंडलं पणिधाय एगेणं तेसीएणं राइंदियसतेणं तिन्नि छावढे एगट्ठिभागमुहत्तसते रयणिखेत्तस्स निहित्ता दिवसखेसस्स अभिववित्ता चारं चरति तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालस-18 मुहुत्ता राती भवति, एस णं दोचे छम्मासे एस णं दुच्चस्स छम्मासस्स पज्जवसाणे, एस णं आदिचे संवच्छरे एस णं आदिचस्स संवच्छरस्स पज्जवसाणे, इति खलु तस्सेवं आदिचस्स संवच्छरस्स सह अट्ठारसमुहुत्ते दिवसे भवति, सई अट्ठारसमुहत्ता राती भवति, सई दुवालसमुलुत्ता राती भवति, पढमे छम्मासे अधिक अट्ठारसमुहुत्ते दिवसे अस्थि दुवालसमुहुत्ते दिवसे नस्थि दुवालसमुहुत्ता राई अस्थि दुवालसमुहत्ता राई नत्थि दुवालसमुहत्ते दिवसे भवति, पढमे वा उम्मासे णत्थि परुणरसमुहत्ते दिवसे भवति, णत्थि पण्णरसमुहुत्ता
अनुक्रम
[२५]
~37~