________________
आगम
(१७)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम
[२५]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [१],
प्राभृत [१],
मूलं [११]
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरन्तंसि अग्भितरं मंडल उबसंकमित्ता चारं चरति, ता जयाणं सूरिए अमितराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अहारसमुहुत्ते दिवसे भवति | दोहिं एगट्टभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राती भवति दोहिं एगट्टिभागमुहुत्तेहिं अधिया, से णिक्खममाणे सूरिए दोघंसि अहोरसंसि अन्नंतरं तवं मंडल उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरं तवं मंडल उबसंकमित्ता चारं चरति तदा णं अट्ठारसमुहसे दिवसे भवति चाहिं एगट्टिभागमुहतेहिं ऊणे दुवालसमुहुत्ता राती भवति चउहिं एट्टिभागमुतेहिं अहिया, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए एगमेगे मंडले दिवसे खेत्तस्स णिवुद्देमाणे २ रतणिक्स्सस्स अभियुद्धेमाणे २ सबवाहि रमंडलं उवसंकमिता चारं चरति, ता जया णं सूरिए सबन्धंतरातो मंडलाओ सङ्घबाहिरं मंडलं उबसंकमित्ता चारं चरति तता णं सभंतरमंडलं पणिधाय एगेणं तेसीतेणं राईदियसतेणं तिण्णि छावट्ट एगडिंग हुत्ते सते दिवसे खेत्तस्स णिबुद्वित्ता रतणिक्खेत्तस्स अभिबुद्धित्ता चारं चरति, तदा णं उत्तमकट्टपत्ता उक्कोसिया अहारसमुहुत्ता राती भवति, जहण्णए वारसमुहुते दिवसे भवति, एस णं पढने छम्मासे एस णं पढमं छम्मासस्स पजबसाणे से पचिसमाणे सूरिए दोघं छम्मासं अयमाणे (आयमाणे ) पढमंसि अहो रन्तंसि बाहिरातरं मंडल उवसंकमेता चारं चरति, ता जया णं सुरिए वाहिराणंतरं मंडल उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति, दोहिं एगट्टिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए
F&PO
~36~