________________
आगम (१७)
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [१], -------------------- मूलं [९-१०] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [९-१०
दीप
सूर्यप्रज्ञ- कियता रात्रिदिवाण' रात्रिदिवपरिमाणेन आख्याता इति वदेत् ?, अत्र प्रतिवचन-'ता तिनि' इत्यादि, एपा अद्धा I प्तिवृत्तिःराविन्दिवाण त्रिभी रात्रिदिवसशतैः षट्पष्टैः-षट्पध्यधिकैराख्याता इति, स्वशिष्येभ्यो वदेत् । पुनः पृच्छति-
ता१प्राभृत(मल०)
एयाए ण'मित्यादि, 'ता' इति पूर्ववत्, एतया-एतावत्या षट्पट्यधिकरात्रिन्दिवशतत्रयपरिमाणया अद्धया कति मण्ड-III प्राभूत ॥११॥ |लानि सूर्यो द्विकृत्वश्चरति ?, कति वा मण्डलाम्येकवारमिति शेषः, अत्र प्रतिवचनवाक्यम्-'ता चुलसीय'मित्यादि,
सामान्यतश्चतुरशीत-चतुरशीत्यधिक मण्डल शतं चरति, अधिकस्य मण्डलस्य सूर्यसत्कस्याभावात् , 'तत्रापि चतुरशीतशतमध्ये 'यशीतं' घशीत्यधिक मण्डलशतं द्विकृत्वश्चरति, तद्यथा-सर्वाभ्यन्तराममण्डलाद्वहिनिष्क्रामन् सर्वबाह्यामण्डलादभ्यन्तरं प्रविशंश्च, द्वे च मण्डले-सर्वाभ्यन्तरसर्वबाह्यरूपे सकृद्'एकैकं वारं 'चरति'परिभ्रमति भूयः प्रश्नयति
जइ खलु तस्सेव आदिचस्स संवच्छरस्स सयं अट्ठारसमुहत्ते दिवसे भवति सई अट्ठारसमुहुत्ता राती भवति सई दुवालसमुहुत्ते दिवसे भवति सई दुवालसमुहत्ता राती भवति, पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राती भवति, दोचे उम्मासे अधि अट्ठारसमुहुत्ते दिवसे,णत्थि अट्ठारसमुहुत्ताराती, अस्थि दुवालस-| मुहत्ते दिवसे भवति पढमे छम्मासे, दोचे छम्मासे णधि पण्णरसमुहते दिवसे भवति, णस्थि पण्णरस-| II११॥ मुहत्ता राती भवति, तत्थ णे कं हेतुं वदेजा, ता अयण्णं जंबुद्दीवे २ सबदीवसमुदाणं सबभतराए जाव विसेसाहिए परिक्खेवेणं पण्णत्ते, ता जता णं सूरिए सबभंतरमंडलं उपसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवति, जहणिया दुवालसमुष्टुत्ता राती भवति, से|
अनुक्रम [२३-२४]
~35