________________
आगम
(१७)
प्रत
सूत्रांक
[<]
दीप
अनुक्रम [२२]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [१]
मूलं [८]
प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
एषु मध्ये प्रक्षिष्यन्ते, तत आगतं चन्द्रमासे मुहूर्त्तपरिमाणमष्टौ शतानि पञ्चाशीत्यधिकानि त्रिंशच द्वाषष्टिभागा मुहूर्त्तस्य । कर्म्ममासश्च त्रिंशदहोरात्र प्रमाणस्ततस्तत्र मुहूर्त्त परिमाणं नव शतानि परिपूर्णानि, तदेवं मासगतं मुहूर्त्त परिमाणमुक्तं, प्रतदनुसारेण च चन्द्रादिसंवत्सरगतं युगगतं च मुहूर्त्तपरिमाणं स्वयं परिभावनीयं । तथा च सत्यवगतं मुहूर्त्तपरिमाणं, सम्प्रति प्रत्ययने थे दिवसरात्रविषये मुहर्त्तानां वृद्ध्यपवृद्धी ते अवबोद्धुकाम इदं पृच्छति
ता जया णं सुरिए सबभंतरातो मंडलातो सबबाहिरं मंडलं उचसंकमित्ता चारं चरति सङ्घबाहिरातो मंडलातो सहन्तरं मंडल उवसंकमित्ता चारं चरति, एस णं अद्धा केवतियं रातिंदियग्गेणं आहितेत्ति यदेखा १, ता तिण्णि छावट्टे रातिंदियसए रातिंदियग्गेणं आहितेतिवदेखा (सूत्रं ९ ) ता एताए अद्धाए सरिए कति मंडलाई चरति ?, ता चुलसीयं मंडलसतं चरति, घासीति मंडलसतं दुक्खुतो चरति, तंजहा- क्खिममाणे चेव पवेसमाणे चेव, दुवे य खलु मंडलाई सई चरति, तंजहा सधन्तरं चेव मंडल सङ्घबाहिरं चैव मंडलं ( सूत्रं १० ) ॥
'ता जया णमित्यादि, तावच्छन्दार्थभावना सर्वत्रापि प्रागुक्तानुसारेण यथायोगं स्वयं परिभावनीया, शेषस्य च वाक्यस्यायमर्थ:-'यदा' यस्मिन् काले, णमिति वाक्यालङ्कारे, सूर्यः सर्वाभ्यन्तरान्मण्डलाद्विनिर्गत्य प्रत्यहोरात्रमेकैकमण्डलचारेण यावत् सर्वबाह्यं मण्डलमुपसङ्गम्य चारं चरति परिभ्रमणमुपपद्यते, सर्वबाह्याच मण्डलादपसृत्य प्रतिरात्रिन्दिवमेकैकमण्डलपरिभ्रमणेन यावत्सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति, 'एषा' एतावती, णमिति पूर्ववत् अद्धा
Jan Eiration Intimanal
F&P
~34~