________________
आगम (१७)
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१], --------------------प्राभृतप्राभूत [१], -------------------- मूलं [८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- तिवृत्तिः (मल.)
प्रत
॥१०॥
धिकानि १८३०, तत एतेषां सप्तपध्या भागो वियते लब्धाः सप्तविंशतिरहोरात्राः, शेषा तिष्ठति एकविंशतिः, सा मुहू- १ प्राभृते | नयनार्थ त्रिंशता गुण्यते, जातानि पटू शतानि त्रिंशदधिकानि ६३०, तेषां सप्तपट्या भागे हृते लब्धा नव मुहूर्ताः ९, १प्राभूतशेषाऽवतिष्ठते सप्तविंशतिः, आगतं नक्षत्रमासः सप्तविंशतिरहोरात्राः नव मुहूर्त्ता एकस्य च मुहूर्तस्य सप्तविंशतिः सप्त- प्राभूत पष्टिभागाः, तत्र सप्तविंशतिरहोरात्रा मुहूर्तकरणार्थं त्रिंशता गुण्यन्ते जातान्यष्टौ शतानि दशोत्तराणि ८१०, तेषां मध्ये उपरितना नव मुहर्ताः प्रक्षिप्यन्ते, जातान्यष्टौ शतान्येकोनविंशत्यधिकानि ८१९, आगतं नक्षत्रमासे मुहूर्तपरिमाणमष्टी शतान्ये कोनविंशत्यधिकानि एकस्य च मुहूर्तस्य सप्तविंशतिः सप्तपष्टिभागा इति । इदं च नक्षत्रमासगतमुहर्तपरिमाणं है उपलक्षणं, तेन सूर्यादिमासानामप्यहोरात्रसङ्ख्या परिभाव्य मुहर्तपरिमाणं यथाऽऽगमं भावनीयं, तश्चैवम्-सूर्यमासा युगे पष्टिर्भवन्ति, युगे चाष्टादश शतानि त्रिंशदधिकान्यहोरात्राणां, ततस्तेषां पष्ठया भागे हते लब्धा त्रिंशदहोरात्राः एकस्य | चाहोरात्रस्याई, एतावत्सूर्यमासपरिमाणं त्रिंशन्मुहूर्त्तश्चाहोरात्र इति त्रिंशत्रिंशता गुण्यते, जातानि नव शतानि मुहर्चाना, अर्दै चाहोरात्रस्य पश्चदश मुहूर्ताः, तत आगतं सूर्यमासे मुहूर्तपरिमाणं नव शतानि पश्चदशोत्तराणि ९१५, तथा युगे द्वापष्टिश्चन्द्रमासास्ततोऽष्टादशशतानां त्रिंशदधिकानां द्वाषष्ट्या भागो झियते, लब्धा एकोनत्रिंशदहोरात्रा द्वात्रिंशच द्वापष्टिभागा अहोरात्रस्य, तत्र द्वात्रिंशद् द्वापष्टिभागा मुहूर्तस्य करणार्थ त्रिंशता गुण्यन्ते, जातानि नव ॥१ शतानि पश्यधिकानि ९६०, तेषां द्वाषष्ट्या भागो हियते, लब्धाः पञ्चदश मुहूर्ताः, शेषा तिष्ठति त्रिंशत् ३०, एकोनत्रि-12 शचाहोरात्रा मुहर्तकरणार्थ विंशता गुण्यन्ते, जातान्यष्टौ शतानि सत्यधिकानि ८७०, ततः पाश्चात्याः पश्चदश मुहूत्तों
अनुक्रम [२२]
~33~