________________
आगम
(१७)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम [२५]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
• प्राभृतप्राभृत [१],
मूलं [११]
प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि प्रणीता वृत्तिः
राई भवति णत्थि रातिंदियाणं वडोवहीए मुहताण वा चयोवचरणं, णण्णत्थ वा अणुवा यगेईए, गाधाओ भाणितवाओ (सूत्रं ११ ) पढमस्स पाहुडस्स पढमं पाहुड पाहुडं ॥ १-१ ॥
'जह खलु' इत्यादि, यदि खलु षट्षष्ट्यधिकरात्रिन्दिवशतत्रयपरिमाणायामद्धायां द्व्यशीतं मण्डलशतं द्विकृत्वश्वरति द्वेच मण्डले एकैकं वारमिति तत एवं सति यदेतद्भगवद्भिः प्ररूप्यते, तस्य षट्षष्ट्यधिकरात्रिन्दिवशतत्रयपरिमाणस्य सूर्यसंवसरस्य मध्ये सकृद् एकवारमष्टादश मुहूर्त्त प्रमाणो दिवसो भवति, सकृच्चाष्टादश मुहूर्त्ता रात्रिः, तथा सकृद्-एकवारं द्वादशमुइत्तों दिवसो भवति सकृच द्वादशमुहूर्त्ता रात्रिः, तत्रापि षण्मासे प्रथमेऽस्ति अष्टादश मुहूर्त्ता रात्रिर्नत्वष्टादशमुहर्त्ता दिवसः, तथा अस्ति तस्मिन्नेव प्रथमे षण्मासे द्वादशमुहूर्त्ता दिवसो न तु द्वादशमुहूर्त्ता रात्रिः, द्वितीये पण्मासेऽस्त्यष्टादश मुहूर्तो दिवसो नस्वष्टादशमुहर्त्ता रात्रिः, तथा अस्ति तस्मिन्नेव द्वितीये पण्मासे द्वादशमुहर्त्ता रात्रिर्नतु द्वादशमुहूर्त्ता दिवसः, तथा प्रथमे पण्मासे द्वितीये षण्मासे नास्त्येतत् यदुत-पश्चदशमुहूर्त्तोऽपि दिवसो भवति, नाप्यस्त्येतत्, यदुत पञ्चदशमुहूर्त्ता रात्रिरिति, तत्र एवंविधे वस्तुतस्त्वावगमे को हेतुः १-किं कारणं कया युक्त्या एतत्प्रतिपत्तव्यमिति भावार्थ:, 'इति वदे' दिति, अत्रार्थे भगवान् प्रसादं कृत्वा वदेत् । अत्र प्रतिवचनमाह-'ता अयण्ण' मित्यादि, 'अयं प्रत्यक्षत उपलभ्यमानो णमिति वाक्यालङ्कारे 'जम्बूद्वीपो'जम्बूद्दीपनामा द्वीपः, स च सर्वेषां द्वीपसमुद्राणां सर्वाभ्यन्तरः-सर्वमध्यवर्त्ती सर्वेषामपि शेषद्वीपसमुद्राणामित आरम्य यथागमोतक्रमद्विगुणविष्कम्भतया भवनात् 'जाव परिक्खेवेणं पझन्ते इति, अत्र यावच्छन्दोपादानादिदमन्यद् प्रन्थान्तरे प्रसिद्धं सूत्रमवगन्तव्यं 'सबक्खुडागे बट्टे तेलापूय संठाणसं
Jain Eration intimanal
F&P One
~38~