SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [६०] दीप अनुक्रम [१] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृतप्राभृत [२२], मूलं [६०] प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः सूर्यप्रज्ञ सुगमं, इह भरतक्षेत्रे प्रतिदिवसमष्टाविंशतिरेव नक्षत्राणि चारं चरन्ति ततः पूर्वमस्य दशमस्य प्राभृतस्व द्वितीये प्राभृसिवृत्तिः ४ तप्राभृतेऽष्टाविंशतेर्नक्षत्राणां चन्द्रमसा सूर्येण च सह योगपरिमाणं चिन्तितं, सम्प्रति पुनः सकलमेव जम्बूद्वीपमधिकृत्य ४ ( मल०) नक्षत्राणि चिन्त्यमानानि वर्त्तन्ते तानि च सर्वसङ्ख्यया षट्पञ्चाशत्, ततस्तेषां सर्वेषामपि चन्द्रसूर्याभ्यां सह योगमधिकृत्य मुहूर्त्तपरिमाणं चिचिन्तयिषुरिदमाह-'ता एएसि णमित्यादि, एतच्च प्रागुक्तद्वितीयप्राभृतमा भृतवत्परिभावनीयम् । तदेवं कालमधिकृत्य चन्द्रमसा सूर्येण च सह योगपरिमाणं चिन्तितं, सम्प्रति क्षेत्रमधिकृत्य तच्चिचिन्तयिषुः प्रथमतः सीमाविष्कम्भविषयं प्रश्नसूत्रमाह १० प्राभृते २२ प्राभूतप्राभृते नक्षत्रसीमाविष्कंभावि ॥१७६॥ सू. ६१-६२ ता कह ते सीमाविक्खंभे आहितेति वदेजा?, ता एतेसि णं छप्पण्णाए णक्खत्ताणं अस्थि णक्खत्ता जेसि णं छसया तीसा सत्तट्टिभागतीसतिभागाणं सीमाविक्खंभो, अस्थि णक्वत्ता जेसि णं सहस्सं पंचोत्तरं सत्तसट्टिभागती सतिभागाणं सीमाविक्खंभो, अत्थि णक्खत्ता जेसि णं दो सहस्सा दसुत्तरा सत्तद्विभाग तीसतिभागाणं सीमाविक्वंभो, अस्थि णक्खन्ता जेसि णं तिसहस्सं पंचदमुत्तरं सत्तसट्टिभागती सतीभागाणं सीमाविक्खंभो, ता एतेसि णं छप्पण्णाए णक्वत्ताणं कतरे णक्खत्ता जेसिणं छसया तीसा तं चैव उच्चारत, ता एएसि णं छप्पण्णाए णक्खत्ताणं कयरे णक्खत्ता जेसि णं तिसहस्सं पंचदसुत्तरं सससहिभागतीसहभागाणं सीमाविक्खंभो ?, ता एतेसि णं छप्पण्णाए णक्खत्ता णं तत्थ जे ते णक्खत्ता जेसि णं छ सला तीसा सत्तट्टिभागतीसतिभागेणं सीमाविक्खंभो ते णंदो अभीयी, तत्थ जे ते णक्खत्ता जेसि णं सहस्सं पंचु Eaton matinal F&PO ~365~ ॥ १७६ ॥
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy