________________
आगम
(१७)
प्रत
सूत्रांक
[६०]
दीप
अनुक्रम [१]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
मूलं [६०]
प्राभृत [१०], प्राभृतप्राभृत [२२], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जे गंवीसं अहोरते तिनिय मुहुत्ते सूरेण सद्धिं जोयं जोएंति, एएसि णं छप्पण्णाए णक्खत्ताणं कयरे णक्खत्ता जे णं तं चैव उचारेयवं, ता एतेसि णं छप्पण्णाए णक्खताणं तत्थ जे ते णक्खत्ता जेणं चत्तारि अहोरते छच मुहत्ते सूरेण सद्धिं जोयं जोपंति, ते णं दो अभीयी, तत्थ जे ते णक्खत्ता जेणं छ अहोरत्ते एकवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ते णं वारस, तंजा-दो सतभिसया दो अदा दो अस्सेसा दो साती दो विसाहा दो जेठा, तत्थ जे ते णवत्ता जेणं तेरस अहोरते बारस मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ते णं तीसं, तंजहा- दो सवणा जाब दो पुष्वासाढा, तत्थ जे ते णक्खसा जेणं बीसं अहोरसे निष्णिय मुहते सूरेण जोयं जोएंति, ते णं बारस, तंजहा- दो उत्तरापोट्ठवता जाब उत्तरासाढा (सूत्रं ३० ) ।
'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं !-केन 'नक्खसविजय'ति विपूर्वश्चिड् स्वभावात् स्वरूपनिर्णये वर्त्तते, तथा चोक्तमन्यंत्र "आप्तवचनं प्रवचनं ज्ञात्वा विश्वयस्तदर्थनिर्णयनम् ।" तत्र विचयनं विश्वयो नक्षत्राणां विचयो नक्षत्रविचयः- नक्षत्राणां स्वरूपनिर्णय आख्यात इति वदेत् ? भगवानाह 'ता अयण्ण' मित्यादि, इदं जम्बूद्धीपवाक्यं पूर्ववत् परिपूर्ण स्वयं कृत्वा परिभावनीयं, 'ता जंबुद्दीचे ण'मित्यादि, तत्र जम्बूद्वीपे णमिति वाक्यालङ्कारे द्वीपे द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेते प्रभासिष्येते, द्वौ सूर्यो तापितवन्तौ तापयतस्तापयिष्यतः, षट्पञ्चाशन्नक्षत्राणि चन्द्रादिभिः सह योगमयुञ्जन् युञ्जन्ति योक्ष्यन्ति तत्र तान्येव षट्पञ्चाशन्नक्षत्राणि दर्शयति- 'तंज' त्यादि
Jan Eaton intimatinal
F&P
~364~