SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६१-६२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: 50 प्रत सूत्रांक [६१-६२ दीप अनुक्रम [९२-९३] दाता सप्तसहिभागतीसतिभागाणं सीमाविक्खंभो ते णं वारस, तंजहा-दो सतभिसया जाय दो जेट्ठा, तत्थ जे ते णक्वत्ता जेसि णं दो सहस्सा दसुत्तरा सत्तहिभागतीसतिभागाणं सीमाविक्खंभो ते णं तीसं, तं०-दो सवणा जाव दो पुवासाढा, तत्थ जे ते णक्खत्ता जेसि णं तिण्णि सहस्सा पण्णरसुत्तरा सत्तहिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस, तं०-दो उत्तरा पोट्टवता जाब उत्तरासाढा वा (सूत्रं ६१) पतेसि णं छप्पण्णाए णक्खत्ताणं किं सता पादो चंदेण सद्धिं जोयं जोएंति, ता एतेसि णं छप्पण्णाए णक्ख ताणं किं सया सायं चंदेण सदि जोयं जोएंति?, एतेसि णं छप्पण्णाए णक्खत्ताणं किं सया दुहा पषिसिय लाचंदण सद्धिं जोयं जोएंति?, ता एएसिणं छप्पणाए णक्खत्ताण न किंपितं जं सया पादो चंदेण सद्धिं जोपं: जोएंति, नो सया सागं चंदेण सद्धिं जोयं जोएंति, नो सया दुहओ पविसित्ता २ चंदेण सद्धिं जोयं जोएंति, णण्णत्व दोहिं अभीयीहि, ता एतेणं दो अभीयी पायंचिय २ चोत्तालीसं २ अमावासं जोएंति, णो चेव णं ४ पुषिणमासिणिं (सूत्रं ६२) 'ता कहते'इत्यादि, ता इति पूर्ववत् , कथं ! केन प्रकारेण कियत्या विभागसङ्ख्यया इत्यर्थः, भगवन् ! त्वया सीमाविकम्भ आख्यात इति वदेत् , भगवानाह-'ता एएसि ण'मित्यादि, इहाष्टाविंशत्या नक्षत्रैः स्वगत्या स्वस्वकालपरिमाणेन ४ क्रमशो यावत् क्षेत्र वुझ्या व्याप्यमान सम्भाव्यते तावदेकमर्द्धमण्डलमुपकल्प्यते, एतावत्प्रमाणमेव द्वितीयमर्धमण्डलमित्येवंप्रमाणे बुद्धिपरिकल्पितमेकं परिपूर्णमण्डलं, तस्य मण्डलस्य 'मण्डलं सयसहस्सेण अहाणउए सरहिं छित्ता इस ॐॐॐॐॐॐॐॐॐॐ FridaIMAPIVARANORN ~366~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy