________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [५८] + गाथा(१-५) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [५८]
आइयो । अप्पेणवि वासेणं सम्म निष्फजए सस्सं ॥१॥"पृथिव्या उदकस्य तथा पुष्पानां फलानां च रसमादित्यसंवत्सरो ददाति तथा अल्पेनापि-स्तोकेनापि वर्षेण-वृष्ट्या सस्य निष्पद्यते-अन्तर्भूतण्यर्थत्वात् सस्य निष्पादयति, किमुक्त भवति ?-यस्मिन् संवत्सरे पृथिवी तथाविधोदकसम्पर्कादतीव सरसा भवति उदकमपि परिणामसुन्दररसोपेतं परिणमते पुष्पानां च-मधूकादिसम्बन्धिनां फलानां च-चूतफलादीनां रसः प्रचुर सम्भवति स्तोकेनापि वर्षेषण धान्यं सर्वत्र सम्यक् निष्पद्यते तमादित्यसंवत्सरं पूर्वर्षयः उपदिशन्ति । अभिवतिसंवत्सरलक्षणमाह-"आइयतेयततिया खणलवदिवसा उज
परिणमंति । पूरेइ निण्णथलए तमाहु अभिवहियं जाण ॥१॥" यस्मिन् संवत्सरे क्षणलवदिवसा ऋतव आदित्यतेजसा कृत्वा । लाअतीव तप्ताः परिणमन्ते यश्च सर्वाण्यपि निम्नस्थानानि स्थलानि च जलेन पूरयति तं संवत्सरं जानीहि यथा तं संवत्सरमभि
वतिमाहुः पूर्वय इति । तदेवं लक्षणसंवत्सर उक्तः, सम्पति शनैश्चरसंवत्सरमाह-'तासणिच्छरे ख्यादि, तन्त्र शनैश्चरसं
वत्सरोऽष्टाविंशतिविधः प्रज्ञप्तः, तद्यथा-अभिजित्-अभिजित्शनैश्चरसंवत्सरः अवणः-श्रवणशनैश्वरसंवत्सरः, एवं यावदुहात्तराषाढा-उत्तरापाढाशनैश्चरसंवत्सरः, तन यस्मिन् संवत्सरे अभिजिता नक्षत्रेण सह पानवरो योगमुपादत्ते सोऽभिजित
शनैश्चरसंवत्सरः, श्रवणेन सह यस्मिन् संवत्सरे योगमुपादत्ते स श्रवणशनैश्चरसंवत्सरः, एवं सर्वत्र भावनीयं- वे
त्यादि, वाशब्दः प्रकारान्तरताद्योतनाय तत्सर्व-समस्त नक्षत्रमण्डलं शनैश्चरो महाग्रहविंशता संवत्सरेः समानयति एता-1 हैवान कालविशेषत्रिंशद्वर्षप्रमाणः शनैश्चरसंवत्सरः विंशतितम प्राभृतप्राभूतं समाप्तं ॥
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशमं-प्राभृतस्य
प्राभूतप्राभृतं- २० समाप्त
ॐॐॐॐॐॐॐ
दीप अनुक्रम [८३-८९]
Fhi
~358~