________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२१], -------------------- मूल [५९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सर्वप्रज्ञतिवृत्तिः
प्रत
(मल०)
सूत्राक
॥१७॥
(५९
तदेवमुक्तं दशमस्य प्राभृतस्य विंशतितम प्राभृतप्राभृत, साम्प्रतं एकविंशतितममारभ्यते, तस्य चायमर्थाधिकारो १० प्राभृते यथा 'नक्षत्रचक्रस्य द्वाराणि वक्तव्यानि,' ततस्तद्विषयं प्रश्नसूत्रमाह
२१प्राभूत
प्राभूते ता कहते जोतिसस्स दारा आहितातिवदेजा ?, तत्थ खलु इमाओ पंच पडियत्सीओ पण्णसाओ,नक्षत्रद्वारातत्थेगे एवमाहंसु ता कत्तियादी णं सत्त नक्खत्ता पुवादारिया पण्णत्ता एगे एवमाहंसु १, एगे पुण एवमाहंसुणि सू ५९ |ता महादीया सत्त णक्खत्ता पुषदारिया पण्णत्ता एगे एवमाहंसु २, एगे पुण एवमासु ता घणिवादीया सत्त णक्वत्ता पुषदारिआ पण्णत्ता एगे एवमासु ३, एगे पुण एवमाहंसु अस्सिणीयादीया णं सत्स णक्खत्ता पुषादारिया पं० एगे एचमाइंसु ४, एगे पुण एवमाहंसु ता भरणीयादीआ णं सत्त णक्खत्ता पुखदारिआ पण्णता । तत्थ जे ते पचमासु ता कत्तियादी णं सत्त णक्वत्ता पुवदारिया पं० ते एवमाहंसु-सं०-1 कतिया रोहिणी संठाणा अदा पुणवसू पुस्सो असिलेसा, सत्त णक्खत्ता दाहिणदारिया पं०२०-महा पुषफ-1 ग्गुणी उत्तराफग्गुणी हत्थो चित्ता साई विसाहा, अणुराधादीया सत्स णक्खत्ता पच्छिमदारिया पं० सं०-1 अणुराधा जेट्ठा मूलो पुवासाढा उत्तरासाढा अभियी सवणो, धणिट्ठादीया सत्त णक्खत्ता उत्तरदारिया पं० २०-धणिट्ठा सतभिसया पुवापोहचता उत्सरापोहवता रेवती अस्सिणी भरणी ॥ तत्थ जेते एवमाहंसु ता ।
॥१७॥ महादीया सत्त णक्खत्ता पुखदारिया पं० ते एवमासु तं०-महा पुवाफग्गुणी हत्थो चित्ता साती विसाहा, अणुराधादीया सत्त णक्खत्ता दाहिणदारिया पं० तं०-अणुराधा जेट्ठा मूले पुवासाढा उत्तरासाढा अभियी
अनुक्रम
[९०]
अथ दशमे प्राभृते प्राभृतप्राभृतं- २० परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- २१ आरभ्यते
~359