________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [५८] + गाथा(१-५) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[५८]
सूर्यप्रज्ञ- मत्र भावना-यस्मिन् संवत्सरे नक्षत्रैर्माससदृशनामकैस्तस्य तस्य ऋतोः पर्यन्तवत्ती मासः परिसमाप्यते, तेषु च तां ।१०। तिवृत्तिःता पौर्णमासी परिसमापयत्सु तया तया पौर्णमास्या सह ऋतवोऽपि निदाघादिकाः परिसमाप्तिमुपयन्ति, यथा २०प्राभूत(मल) उत्तराषाढानक्षत्रं आषाढी पौर्णमासी परिसमापपति, तया आषाढपौर्णमास्या सह निदाघोऽपि ऋतुः परिसमाप्तिमुपैत्ति,
माभूते भास नक्षत्रसंवत्सर, नक्षत्रानुरोधेन तस्य तथा तथा परिणममानत्वात् , एतेन च लक्षणद्वयमभिहितं द्रष्टव्यं, तथा न विध-12
लक्षणशन॥१७२॥
हैश्चरसंवत्स| तेऽतिशयेन उष्णं-उष्णरूपः परितापो यस्मिन् स नात्युष्णः तथा न विद्यतेऽतिशयेन शीतं यत्र स नातिशीतो बहु उदक
रीसू ५८ यत्र स बहूदकः एवंरूपैः पश्चभिः समप्रैर्लक्षणैरुपेतो भवति नक्षत्रसंवत्सरः। सम्प्रति चन्द्रसंवत्सरलक्षणमाह-"ससिसम-*
गपुण्णमासिं जोएंता विसमचारिनक्खत्ता। कडुओ बहुउदओया तमाहु संक्च्छरं चंदं ॥१॥ यस्मिन् संवत्सरे नक्षत्राणि 18 विषमचारीणि मासविसरशनामानीत्यर्थः, शशिना समकं योगमुपगतानि तां तां पौर्णमासी युधान्ति-परिसमापयन्ति,
यश्च कटुका-वीतातपरोगादिदोषबहुलतया परिणामदारुणो बहूदकश्च तमाहुर्महर्षयः संवत्सरं चान्द्र-चन्द्रसम्बन्धिनः । मचन्द्रानुरोधतस्तत्र मासानां परिसमाप्तिभावान माससहशनामनक्षत्रानुरोधतः। सम्पति कर्मसंवत्सरलक्षणमाह--"विसम
पवालिणो परिणमंति अणुऊसु दिति पुष्फफलं । चास न सम्म वासह तमाहु संवच्छर कम्मं ॥१॥" यस्मिन् संवत्सरे वनस्पतयो विषम-विषमकालं 'प्रवालिनः परिणमन्ति' प्रवाल:-पहलवाथरस्तद्युततया परिणमन्ति, तथा अनूतुष्वपि-ICI
स्वस्वऋत्वभावेऽपि पुष्पं फलं च ददति-प्रयच्छन्ति, तथा वर्ष-पानीयं न सम्यक् यस्मिन् संवत्सरे मेपो वर्षेति तमाहुमें-17 सहर्षयः संवत्सरं कम्म-कर्मसंवत्सरमित्यर्थः । अधुना सूर्यसंवत्सरलक्षणमाइ-"पुढविदगाणं च रसं पुष्फफलाणं च देश
दीप अनुक्रम [८३-८९]
~357~