________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [५८] + गाथा(१-५) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्राजक (मन पनि ०१ • गाण्या(.)
प्रत सूत्रांक [५८]
X॥३॥ पुढविदगाणं च रसं पुप्फफलाणं च देइ आइथे । अप्पेणवि वासेणं समं निष्फजए सस्सं ॥४॥ आइ-17
चतेयतविया खणलवदिवसा उऊ परिणमन्ति । पूरेति निणय (पण) थलये तमाहु अभिवहितं जाण ॥५॥ ता सणिकछरसंवच्छरे णं अट्ठावीसतिविहे पं०, तं०-अभियी सबणे जाव उत्तरासादा, जं वा सणिच्छरे महग्गहे तीसाए संवकछरेहिं सवं गक्खत्तमंडलं समाणेति (सूत्रं ५८) ॥दसमस्स पाहुडस्स वीसतिम पाहुडपाहुर्ड समत्तं ॥
'लक्खणे संवच्छरेत्यादि, लक्षणसंवत्सरः पञ्चविधः-पश्चप्रकारःप्रज्ञप्तः, तश्च पञ्चविधत्वं प्रागुक्तमेव द्रष्टव्यं, तद्यथानक्षत्रसंवत्सरः चन्द्रसंवत्सरः ऋतुसंवत्सरः आदित्यसंवत्सरोऽभिवर्द्धितश्च, किमुक्तं भवति- केवलमेते नक्षत्रादिसंवत्सरा यथोक्तराबिन्दिवपरिमाणा भवन्ति किन्तु तेभ्यः पृथग्भूता अन्येऽपि वक्ष्यमाणलक्षणोपेताः, ततो लक्षणोपपन्नः संवत्सरः पृथक् पञ्चविधो भवतीति, तत्र प्रथमतो नक्षत्रसंवत्सरलक्षणमाह-'ता नक्खत्ते'त्यादि, 'ता' इति तत्र
नक्षत्रसंवत्सरो लक्षणमधिकृत्य पञ्चविधः प्रज्ञप्तः, किमुक्तं भवति-नक्षत्रसंवत्सरस्य पञ्चविध लक्षणं प्रज्ञप्तमिति,131 है तदेवाह-"समर्ग नक्खत्ता जोगं जोएंति समग उऊ परिणमंति । नचुण्ड नातिसीतो बहुउदओ होइ नक्खत्तो
॥१॥" यस्मिन् संवत्सरे समक-समकमेव एककालमेव ऋतुभिः सहेति गम्यते नक्षत्राणि-उत्तराषाढाप्रभृ४तीनि योग युञ्जन्ति-चन्द्रेण सह योग युञ्जन्ति सन्ति तां पौर्णमासी परिसमापयन्ति, तथा समकमेव-एकका
लमेव तया तया परिसमाप्यमानया पौर्णमास्या सह ऋतवो निदाघाद्याः परिणमन्ति-परिसमाप्तिमुपयन्ति, इय
दीप अनुक्रम [८३-८९]
~356~