________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्राक
युगसंवत्स
ल महत्तस्य चतुर्विंश-
[१७]
सूर्यप्रज्ञ-Bएकस्मिन्नहोरात्रे त्रिंशन्मुहूर्ता अहोराने च चतुर्विशत्युत्तरं शतं भागानां कल्पितमास्ते, ततस्तस्य चतुर्विंशत्युत्तरशतस्य १० प्राभृते प्तिवृत्तिः त्रिंशता भागे हते लब्धाश्चत्वारो भागाः एकस्य च भागस्य सत्काश्चत्वारस्त्रिंशद्भागास्तत्र पञ्चचत्वारिंशद्भागैरेकस्य च २० प्राभृत(मल०) |भागस्य सस्कैश्चतुर्दशभिखिंशदूभागैरेकादश मुहूर्त्ता लब्धाः, शेषस्तिष्ठत्येको भाग एकस्य च भागस्य सत्काः षोडश विंश-
II पाभूते ॥१७॥
भागाः, किमुक्तं भवति ?-षट्चत्वारिंशत्रिंशद्भागा एकस्य भागस्य सत्काः शेषास्तिष्ठन्ति, ते च किल मुहर्तस्य चतुर्विश|त्युत्तर शतभागरूपास्ततः षट्चत्वारिंशतश्चतुर्विंशत्युत्तरशतस्य च द्विकेनापवर्तना क्रियते, लब्धा मुहुर्तस्य द्वापष्टिभागाखयोविंशतिः, उक्तं चैतदन्यत्रापि-"तत्थ पडिमिजमाणे पंचहि माणेहिं सबगणिएहिं । मासेहि विभजता जइ मासा
पर्वकरणानि होति ते वोच्छं ॥१॥" अत्र 'तत्थेति तत्र, 'पंचहि माणेहिति पंचभिर्मान:-मानसंवत्सरैः-प्रमाणसंवत्सरैरादित्यचन्द्रादिभिरित्यर्थः, पूर्वगणितैः-माप्रतिसङ्ख्यातस्वरूपैः प्रतिमीयमाने-प्रतिगण्यमाने मासै:-सूर्यादिमासैः, शेष सुगमम्। "आइञ्चेण उ सट्ठी मासा उउणो उ होंति एगही। चंदेण उ बाबही सत्तट्ठी होति नक्षत्ते॥१॥ सत्तावपणं मासा सत्त य राईदियाई अभिवढे । इकारस य मुहुत्ता बिसद्विभागा य तेवीसं ॥२॥" सम्प्रति लक्षणसंवत्सरमाह
ता लक्खणसंवच्छरे पंचविहे पं०-नक्खत्ति चंदे उडु, आइचे अभिवुहिए। ता णक्खत्ते णं संवच्छरेणं पंचविहे पं०-समग णक्खता जोयं जोएंति, समगं उदू परिणमंति । नचुण्हं नाइसीए बहुउदए होड नक्खत्ते ॥१॥ ससि समग पुनिमासिं जोईता विसमचारिनक्खत्ता । कडुओ बहुउदओ य तमाहु संवच्छर चंदं ॥१७॥ ॥२॥ विसमं पचालिणो परिणमंति अणुऊसु दिति पुप्फफलं । वासं न सम्म वासइ तमाहु संवच्छर कम्म
अनुक्रम
[८२
~355