________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः )
प्राभूत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१६]]
45555555*
स्थाई क्रियते, कृत्वा च त्रिंशता गुण्यते, गुणयित्वा च द्वापया भव्यते, भक्ते सति थलब्धं तान् मुहूर्तान जानीहि, लब्धशेष मुहर्तभागान् , तत एवं स्वशिष्येभ्यः प्ररूपय, तद्विवक्षित पर्व चरमे अहोरात्रे सूर्योदयात्तावत्सु मुहूर्येषु तावत्सु च मुहर्तभागेषु अतिक्रान्तेषु परिसमाप्तमिति, एष करणगाथाक्षरार्थः। भावना त्वियम्-प्रथमं पर्व परमेऽहोरात्रे कति | मुहानतिक्रम्य समाप्तमिति जिज्ञासायामेको ध्रियते, अयं किल कल्योजो राशिरित्यत्र त्रिनवतिः प्रक्षिप्यते, जाता चतुनवतिः, अस्य चतुर्विशत्यधिकेन तेन भागो हर्त्तव्यः, स च भागो न लभ्यते राशेः स्तोकत्वात् , ततो यथासम्भवं कर-13 णलक्षणं कर्त्तव्यं, तत्र चतुर्नवतेरई क्रियते, जाता सप्तचत्वारिंशत् ४७, सा त्रिंशता गुण्यते, जातानि चतुर्दश शतानि दशोत्तराणि १४१०, तेषां द्वाषष्ट्या भागो हियते, लब्धा द्वाविंशतिर्मुहर्ता २२, शेषा तिष्ठति षट्चत्वारिंशत् ४६, ततश्छेद्यच्छेदकराश्योरर्द्धनापवर्तना, लब्धाखयोविंशतिरेकत्रिंशदागाः आगतं प्रथमं पर्व चरमे अहोरात्रे द्वाविंशति मुहर्त्तान् एकस्य च मुहूर्तस्य त्रयोविंशतिमेकत्रिंशद्भागानतिक्रम्य समाप्तिं गतमिति । द्वितीयपर्वजिज्ञासायां द्विको |प्रियते, स किल द्वापरयुग्मराशिरिति द्वापष्टिः प्रक्षिप्यते, जाता चतुःषष्टिः, सा च चतुर्विशत्यधिकस्य शतस्य भार्ग न प्रयच्छति ततस्तस्याई क्रियते, जासा द्वात्रिंशत् , सा त्रिंशता गुण्यते, जातानि नष शतानि पश्यधिकानि ९६०, तेषां द्वाषया भागो हियते, लब्धाः पञ्चदश मुहूर्ताः १५, पश्चादवतिष्ठते त्रिंशत्, ततश्छेद्यच्छेदकराश्योरङेनापवर्तना, लब्धाः पञ्चदश एकत्रिंशदागाः आगतं द्वितीय पर्व चरमेऽहोरात्रे पञ्चदश मुहूर्त्तानेकस्य च मुहर्तस्य पञ्चदश एकत्रिंशदा-19 गानतिक्रम्य [द्वितीय पर्व ] समाप्तमिति । तृतीयपर्वजिज्ञासायां त्रिको प्रियते, स किल त्रेतोजोराशिरिति तत्रैकत्रिंशत्
दीप
अनुक्रम
[८१]
-
~348~