SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [4] दीप अनुक्रम [८] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृतप्राभृत [२०], मूलं [ ५६ ] प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः सूर्यमज्ञशिवृत्तिः ( मल० ) ॥१६८॥ Eatont प्रक्षिप्यते, जाता चतुस्त्रिंशत् २४, सा चतुर्विंशत्यधिकस्य शतस्य भागं न प्रयच्छति ततस्तस्यार्द्धं क्रियते, जाताः सप्तदश, ते त्रिंशता गुण्यन्ते, जातानि पञ्च शतानि दशोत्तराणि ५१०, तेषां द्वाषष्ट्या भागो हियते, लब्धा अष्टौ ८, शेषास्तिष्ठन्ति चतुर्दश १४, ततच्छेद्यच्छेदकरा श्योर नापवर्त्तना, लब्धाः सप्त एकत्रिंशद्भागाः ॐ आगतं तृतीयं पर्व चरमे|ऽहोरात्रे अष्टौ मुहर्त्तानेकस्य सप्त एकत्रिंशद्भागानतिक्रम्य समाप्तिं गतमिति । चतुर्थपर्वजिज्ञासायां चतुष्को प्रियते, स किल कृतयुग्मराशिरिति न किमपि तत्र प्रक्षिप्यते, चत्वारश्चतुर्विंशत्यधिकस्य शतस्य भागं न प्रयच्छति, ततस्तेऽर्द्ध क्रियन्ते, जातौ द्वौ तौ त्रिंशता गुण्येते, जाता पष्टिः ६०, तस्या द्वापष्ट्या भागो हियते, भागश्च न लभ्यते इति छेद्यच्छेदक राज्योरर्द्धनापवर्त्तना, जातास्त्रिंशदेक त्रिंशद्भागाः आगतं चतुर्थ पर्व चरमेऽहोरात्रे मुहर्त्तस्य त्रिंशतमेकत्रिंशद्भागानतिक्रम्य समाप्ति गच्छतीत्येवं शेषेष्वपि पर्वसु भावनीयं । चतुर्विंशत्यधिकशततमपर्वजिज्ञासायां चतुर्विंशत्यधिकं शतं प्रियते, तस्य किल चतु |र्भिर्भागे हृते न किमपि शेषमवतिष्ठते इति कृतयुग्मोऽयं राशिः, ततोऽत्र न किमपि प्रक्षिप्यते, ततश्चतुर्विंशत्यधिकेन शतेन भागो हियते, जातो राशिर्निर्लेपः आगतं परिपूर्ण चरममहोरात्रं भुक्त्वा चतुर्विंशतितमं पर्व समाप्तिं गतमिति । तदेवं यथा पूर्वाचार्यैरिदमेव पर्वसूत्रमवलम्ब्य पर्वविषयं व्याख्यानं कृतं तथा मया विनेयजनानुग्रहाय स्वमत्यनुसारेणोपदर्शितं, सम्मति प्रस्तुतमनुश्रियते तत्र युगसंवत्सरोऽभिहितः, साम्प्रतं प्रमाणसंवत्सरमाह तापमाणसंवच्छ पंचविहे पं० तं०-नक्खते चंदे उडू आइचे अभिवद्दिए (सूत्रं ५७ ) ॥ -- 'पमाणे 'त्यादि, प्रमाणसंवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा-नक्षत्र संवत्सर ऋतुसंवत्सरश्चन्द्रसंवत्सरः आदित्य संव F ~349~ १० प्राभृते २० प्राभृतप्राभृते युगसंवत्स राः सू ५६ पर्वकरणाि ॥१६८॥
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy