________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१६]]
रासू ५६
पीप
सूर्यप्रज्ञ- पुनर्वसुनक्षत्र ४९ पञ्चाशत्तमस्य पुष्यः ५० एकपञ्चाशत्तमस्य पिता-पितृदेवा मघाः ५१ द्वापञ्चाशत्तमस्य मनो-भगदे- १. प्राभृते प्तिवृत्तिः वतोपलक्षिताः पूर्वफाल्गुन्यः ५२ त्रिपश्चाशत्तमस्यार्यमा अर्थमदेवतोपलक्षिता उत्तरफाल्गुन्यः ५३ चतुःपञ्चाशत्तमस्य ४२० प्राभूत (मल०)
हस्तः ५४ अत अझै चित्रादीनि अभिजित्पर्यन्तानि ज्येष्ठावर्जान्यष्टौ नक्षत्राणि क्रमेण वक्तव्यानि, तद्यथा-पचपश्चाशत्त- प्राभृते ॥१६७॥
मस्य चित्रा ५५ षट्पश्चाशत्तमस्य स्वात्तिः ५६ सप्तपश्चात्तमस्य विशाखा ५७ अष्टपशाशत्तमस्य अनुराधा ५८ एकॉनष- युगसंवत्सष्टितमस्य मूलः ५९ षष्टितमस्य पूर्वाषाढाः ६० एकषष्टितमस्योत्तराषाढाः ६१ द्वापष्टितमस्याभिजिदिति ६२, एतानि
पर्वकरणानि नक्षत्रांणि युगस्य पूवार्दो द्वापष्टिसोयु पर्वसु यथाक्रम युक्तानि । एवं करणवशेन युगस्योत्तराद्धेऽपि द्वापष्टिसोयु पर्वसु ज्ञातव्यानि । किं पर्व चरमदिवसे कियत्सु मुहूर्तेषु गतेषु समाप्तिमियत्तीत्येतद्विषयं यत्करणमभिहितं पूर्वाचार्येस्तदभिधीयते-चसहिं हियम्मि पणे एके सेसंमि होइ कलिओगो । बेसु य दावर जुम्मो तिसु तेया चउसु कडजुम्मो ॥१॥कलि-13 ओगे तेणाई पक्सेवो दावरम्मि बावही । तेऊए एकतीसा कडजुम्मे नत्थि पक्खेवो ॥२॥ सेसद्धे तीसगुणे बावहीं माइ-ट्रा यमि जं ली । जाणे तइसु मुहुत्तेसु अहोरत्तरस तं पर्व ॥३॥" एतासां क्रमेण व्याख्या-पर्वणि-पर्वराशी चतुभिभा सति योका शेषो भवति तदा स राशिः कल्योजो भण्यते द्वयोः शेषयोर्वापरयुग्म खिषु शेषेषु वेतीजक्षतुएं शेपेषु कृत-15 युग्मः, 'कलिओये'त्यादि, तब कल्योजोरूपराशी बिनवतिः प्रक्षेप:-प्रक्षेपणीयो राशिः, द्वापरयुग्मे द्वाषष्टिः तीजसि |
एकत्रिंशत् कृतयुग्मे नास्ति प्रक्षेपः, एवं प्रक्षिप्तप्रक्षेपाणां पर्वराशीनां सतां चतुर्विशत्यधिकेन पर्वशतेन भागो हियते। बाहते च भागे यच्छेपमवतिष्ठते तस्यायं विधिः-'सेसद्धे'इत्यादि, शेषश्चतुर्विशत्यधिकेन शतेन भागे हते अवशिष्ट-18
5-45%
अनुक्रम
[८१]
8
॥१६७
FitraalMAPINAMORE
~347~