SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [10], -------------------- प्राभृतप्राभृत [20], ------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत CASEASE+ सूत्रांक [16] शोध्यानि / 'अट्ठसए'त्यादि, अष्टौ शतान्येकोनविंशानि-एकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशति - पष्टिभागा एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तपष्टिभागा इति पुष्यस्य शोधनकं, एतावता परिपूर्ण एको नक्षत्रपर्यायः शुक्ष्यतीति तात्पर्यार्थः, एष करणगाथाक्षरार्थः / सम्प्रतिकरणभावना क्रियते-तत्र कोऽपि पृच्छति प्रथम पर्व कस्मिन् सूर्यनक्षत्रे परिसमाप्तिमुपैति !, तत्र ध्रुवराशिस्त्रयस्त्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य द्वौ द्विषष्टिभागावेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत् सप्तषष्टिभागा इत्येवंरूपो ध्रियते 33 // 2 ॥३४॥धृत्वा चैकेन गुण्यते, एकेन गुणितं तदेव भवति, ततः पुष्यशोधनकमेकोनविंशतिर्मुहूर्ताः एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयविंशसप्तपष्टिभागा इत्येवंप्रमाणं शोध्यते, तत स्थितास्त्रयोदश मुहूर्ता एकस्य च मुहर्तस्य एकविंशति-पष्टिभागा एकस्य च द्वापष्टिभागस्य एका सप्तषष्टिभागः / 13 / 21 / 1, तत आगतमेतावदश्लेपानक्षत्रस्य सूर्यों भुक्त्वा प्रथमं पवें श्रावणमासभाव्यमावास्यालक्षणं परिसमापयतीति / द्वितीयपर्वचिन्तायां स एव ध्रुवराशिः 23 / 2 / 34 द्वाभ्यां गुण्यते, जाता षट्पष्टिमुहर्ताः एकस्य च मुहूर्तस्य पञ्च द्वापष्टिभागाः एकस्य च द्वाषष्टिभागस्य एकः सप्तपष्टिभागः। 66 / 5 / 1, एतस्माद् यथोदितप्रमाण 19 / 43 / 33 पुष्यशोधनकं शोध्यन्ते, स्थिताः पश्चात् षट्चत्वारिंशन्मुहूर्ताः त्रयोविंशति षष्टिभागाः मुहर्तस्य एकस्य च द्वापष्टिभागस्य पञ्चत्रिंशत्सप्तपष्टिभागाः 46 / 23 / 35 / ततः पञ्चदशभिर्मुहूर्तरश्लेषा | शुद्धा त्रिंशता मघा, स्थितः पश्चादेको मुहर्तः तत आगतं द्वितीय पर्व पूर्वफाल्गुनीनक्षत्रस्यैकं मुहूर्तमेकस्य च मुहूर्तस्य त्रयोविंशतिं द्वापष्टिभागानेकस्य च द्वापष्टिभागस्य पञ्चत्रिंशतं सप्तषष्टिभागान् भुक्त्या सूर्यः परिसमाप्तिं नयति / तृतीय दीप अनुक्रम [81] FitneralMAPINANORN ~344~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy