________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सिवृत्तिः (मल.)
सूत्रांक [१६]]
॥१६६॥
पर्वचिन्तायां स एव ध्रुवराशिः । ३३।२।३४ त्रिभिर्गुण्यते जाता नवनवतिर्मुहतोः एकस्य च मुहूत्र्तस्य सप्त द्वाषष्टि-131.प्राभते भागा एकस्य च द्वापष्टिभागस्य पञ्चत्रिंशत्सप्तपष्टिभागाः ९९ । ७ । ३५, एतस्मात्पुण्यशोधनं १९ । ४३ ॥ ३३॥ शोध्यन्ते, ०प्राभूतस्थिताः पश्चादेकोनसप्ततिर्मुहर्ताः एकस्य च मुहूर्तस्य पड्विंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वौ सप्तपष्टिभागी प्राभृते |६९ । २६ । २, ततः पञ्चदंशभिर्मुहरलेषा त्रिंशता मघा त्रिंशता पूर्वफाल्गुनी, स्थिताः पश्चात् चत्वारो मुहूर्ताः, आगतंयुगसंवत्सतृतीयं पर्व भाद्रपदामावास्यारूपमुत्तरफाल्गुनीनक्षत्रस्य चतुरो मुहूर्त्तानेकस्य च मुहर्तस्य पनिंशति द्वापष्टिभागान् एकस्यारा सू५५ च द्वापष्टिभागस्य द्वौ सप्तपष्टिभागौ भुक्त्वा सूर्यः परिसमापयति, एवं शेषपर्ववपि सूर्यनक्षत्राणि वेदितव्यानि । तत्र
पर्वकरणानि युगपूर्वार्द्धभाविद्वापष्टिपर्वगतसूर्यनक्षत्रसूचिका इमाः पूर्वाचार्योपदर्शिता गाथा:-"सप्पभग अजमदुर्ग हत्थो चित्ता विसाह मित्तो य । जेट्टाइगं च छकं अजाभिवुढीदु पूसासा ॥१॥ छकं च कत्तियाई पिइभग अज्जमदुर्ग च चित्ता य। वाउ विसाहा अणुराह जे आउं च वीसुदुर्ग ॥ २॥ सवण धनिहा अजदेव अभिही दु अस्स जमबहुला । रोहिणि | सोमदिइदुगं पुरसो पिइ भगज्जमा हत्थो ॥ ३॥ चित्ता य जिवज्जा अभिईअंताणि अह रिक्साणि । एए जुगपुवढे । |बिसहिपधेसु रिक्खाणि ॥४॥" एतासां व्याख्या-प्रथमस्य पर्वणः समाप्तौ सूर्यनक्षत्रं सर्प-सप्पदेवतोपलक्षिता | अश्लेषा १, द्वितीयस्य भगो-भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः २ ततोऽयमद्विकमिति तृतीयस्य पर्वणोऽर्थेमदेवतोपखक्षिता | ॥१६॥
उत्तरफाल्गुन्यः ३ चतुर्थस्याप्युत्तरफाल्गुन्यः ४ पश्चमस्य हस्तः ५ षष्ठस्य चित्रा ६ सप्तमस्य विशाखा ७ अष्टमस्य मित्रो|मित्रदेवतोपलक्षिता अनुराधा ८ ततो ज्येष्ठादिक षटू क्रमेण वक्तव्यम् , तद्यथा-वमस्य ज्येष्ठा ९ दशमस्य मूलं १०
अनुक्रम
[८१]
~345~