________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [10], -------------------- प्राभृतप्राभृत [20], -------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: सूर्यप्रज्ञतिवृत्तिः (मल.) SAS प्रत सुत्राक [16] टीप माभागाः 19 // 43 / 33 / एतद्-एतावत्प्रमाणं पुष्यशोधनक, कथमेतावतः पुष्यशोधनकस्योत्पत्तिरिति चेत्, उच्यते, इह 10 प्राभृते पाश्चात्ययुगपरिसमाप्तौ पुष्यस्य त्रयोविंशतिः सतषष्टिभागा गताश्चतुश्चत्वारिंशदवतिष्ठन्ते, ततस्ते मुहू नयनार्थे त्रिंशता 20 प्राभूत प्राभूते गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि 1320, तेषां सप्तपट्या भागो हियते, लब्धा एकोनविंशतिर्मुहाः। युगसंवत्स(१९, शेषास्तिष्ठति सप्तचत्वारिंशत् 47, सा द्वापष्टिभागानयनार्थ द्वापश्या गुण्यते, जातान्येकोनत्रिंशत् शतानि चतुई-12 राः सू 56 शोत्तराणि 2914, तत एतेषां सप्तषष्ट्या भागो हियते, लब्धानिचत्वारिंशत् द्वापष्टिभागाः एकस्य च द्वापष्टिभागस्य उपकरणानि यविंशत् सप्तपष्टिभागा इति / 'उगुयालसय मित्यादि, एकोनचत्वारिंश-एकोनचत्वारिंशदधिक मुहशतमुत्तराफा-13 ल्गुनीनां-उत्तराफाल्गुनीपर्यन्तानां नक्षत्राणां शोध्यम् 139, द्वे शते एकोनपष्टे-एकोनषष्ट्यधिके विशाखासु-विशाखारापर्यन्तेषु शोध्ये 259, चत्वारि मुहर्त्तशतानि नबोत्तराणि उत्तराषाढाना-उत्तराषाढापर्यन्तानां नक्षत्राणां शोध्यानि 409, 'सबत्थे'त्यादि, एतेषु सर्वेष्वपि शोधनेषु यत्पुष्यस्य मुहूर्तेभ्यः शेष-त्रिचत्वारिंशन्मुहूर्तस्य द्वापष्टिभागा एकस्य च द्वाप-10 प्राष्टिभागस्य त्रयस्त्रिंशत्सप्तपष्टिभागा इति तत्प्रत्येक शोधनीयं, तथा अभिजितश्चत्वारि मुहर्तशतानि एकोनविंशानि-एको-12 नविंशत्यधिकानि षटू द्वापष्टिभागा मुहूर्तस्यैकस्य च द्वापष्टिभागस्य द्वात्रिंशचूर्णिकाभागा-सप्तपष्टिभागा इति शोध्यम् , एतावता पुष्यादीन्यभिजिदन्तानि नक्षत्राणि शुभयन्तीतिभावार्थः / तथा 'उगुणत्तरे'त्यादि, एकोनसप्ततानि-एकोनसप्त-M॥१५॥ | त्यधिकानि पश्च मुहूत्तशतानि उत्तरभाद्रपदानां-उत्तरभाद्रपदान्तानां शोध्यानि 569, तथा सप्तशतान्येकोनविंशानि-| एकोनविंशत्यधिकानि 719 रोहिणीपर्यन्तानां शोध्यानि, पुनर्वस्वन्ते-पुनर्वसुपर्यन्ते अष्टी शतानि नवोत्तराणि 809 अनुक्रम [81] अवललक ~343~