________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [10], -------------------- प्राभृतप्राभृत [20], -------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रशप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्राप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रत सूत्रांक SBIHAR [16] दीप पर्वणा किं लभामहे ?, राशित्रयस्थापना-१२४ / 5 / 1 / अत्रान्त्येन राशिना मध्यराशिगुण्यते, जातः स तावानेव. एकेन गुणितं तदेव भवतीति वचनात् , ततः चतुर्विंशत्यधिकेन पर्वशतेन भागो हियते, तत्रोपरितनराशेः स्तोकत्वाद् |भागो न लभ्यते, लब्धा एकस्य सूर्यनक्षत्रपर्यायस्य पञ्च चतुर्विशत्यधिकशतभागाः, तत्र नक्षत्राणि कुर्म इत्यष्टादशभिः शतैः त्रिंशदधिकैः सप्तपष्टिभागैः पञ्च गुणयिध्याम इति गुणकारच्छेदराश्योरनापवर्तना, जातो गुणकारराशिर्नव शतानि पञ्चदशोत्तराणि 915, छेदराशिौषष्टिः 62, तत्र नवभिः शतैः पञ्चदशोत्तरैः पश्च गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि 4575, एतानि मुहानयनार्थं त्रिंशता गुण्यन्ते, जातमेकं लक्ष सप्तत्रिंशत्सहस्राणि द्वे शते पञ्चाशदधिके 137250, छेदराशिश्च द्वापष्टिरूपः सप्तपट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पश्चाशद-4 धिकानि 4154, तैर्भागो हियते लब्धास्त्रयखिंशन्मुहूर्ताः 33, शेष तिष्ठत्यष्टषष्ट्याधिकं शतं 168, एतद् द्वापष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यमिति गुणकारच्छेदराश्योषध्याऽपवर्तना, जातो गुणकारराशिरेकरूपश्छेदराशिः सप्तपष्टिरूपः, एकेन च गुणितं तदेव भवति, ततोऽष्टषष्ट्यधिकमेव शतं जातं, तस्य सप्तपट्या भागो हियते, लब्धौ द्वौ द्वापष्टिभागौ, एकस्य च द्वापष्टिभागस्य चतुस्त्रिंशत्सप्तपष्टिभागा इति / 'इच्छापो'त्यादि, इच्छाविषयं यत्पर्व-पर्वसङ्ख्यानं तदिच्छापर्व तद्गुणो-गुणकारो यस्य ध्रुवराशेस्तस्मात्, किमुक्तं भवति-ईप्सितं यत्पर्व तत्सलाया गुणितात् ध्रुवराशेः पुष्यादीनां नक्षत्राणां क्रमशः-क्रमेण शोधनं कुर्याद्यथा दिष्ट-यथा कथितमनन्त ज्ञानिभिः, कथं कथितमित्याह-'उगवीसं चेत्यादि गाथा, एकोनविंशतिर्मुहर्ता एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वापष्टिभागा एकस्य द्वापष्टिभागस्य त्रयस्त्रिंशर्णिका अनुक्रम [81] JABERatinintamational wwjanatarary.om ~342~