________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [10], -------------------- प्राभृतप्राभृत [20], -------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सुत्रांक [16] मता एएसिणं पंचण्ह संवच्छराणं दो अमावासं चंदे केणं नक्खत्तेणं जोएइ, ता उत्तराहिं फग्गुणीहि, उत्तरफग्गु- 10 ग्राभृते तिवाणीणं चत्तालीसं मुहुत्ता पण्णत्तीसं बावठिभागा मुहुत्तस्स बावडिभागं च सत्तढिहा छेत्ता पपणही चुणिया भागा सेसा, 20 प्राभूत(मल०) IM समयं च णं सूरे केणं नक्खत्तेणं जोएइ, ता उत्तराहिं चेव फग्गुणीहि, उत्तराणं फग्गुणीणं चत्तालीसं मुहत्ता पणतीस। प्राभृते च बावहिभागा मुहुत्तरस बावडिभागं च सत्तडिहा छेत्ता पण्णवी चुणिया भागा सेसा" इति, एवं शेषपर्वसमापकान्यपि युगसंवत्स॥१६४॥ | सूर्यनक्षत्राण्यानेतन्यानि / अथवेदं पर्वसु सूर्यनक्षत्रपरिज्ञानार्थ पूर्वाचार्योपदर्शितं करणं-'तित्तीसं च मुहत्ता विसहि भागोरा सू५६ पर्वकरणानि य दो मुहुत्तस्स / चुत्ती चुण्णियभागा पवीकया रिक्खधुवरासी // 1 // इच्छापत्रगुणाओ धुवरासीओ य सोहणं कुणसु / पूसाईणं कमसो जह दिहमणतनाणीहिं // 2 // उगवीसं च मुहुत्ता तेयालीसं बिसहिभागा य / तेचीस चुण्णियाओ पूसस्स य सोहणं एवं // 3 // उगुयालसयं उत्तरफग्गु उगुणह दो विसाहासु / चत्तारि नवोत्तर उत्तराण साढाण सोझाणि / (05000) // 4 // सबस्थ पुस्ससेसं सोझं अभिइस्स चउरखगवीसा / बावट्ठी सम्भागा बत्तीस चुणिया भागा॥ 5 // उगुणत्तरपंचसया उत्तरभद्दवय सत्त उगुवीसा। रोहिणि अहनवोत्तर पुणबसंतम्मि सोझाणि // 6 // अट्ठसया उगुवीसा बिसविभागा य होति चवीसं / छावही सत्तद्विभागा पुसस्स सोहणगं // 7 // एतासां क्रमेण व्याख्यात्रयस्त्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य द्वौ द्वाषष्टिभागावेकस्य च द्वापष्टिभागस्य चतुर्विंशर्णिकाभागाः 33 / 2 / 34, एष सर्वेष्वपि पर्वसु पर्वीकृत-एकेन पर्वणा निष्पादित ऋक्षध्रुवराशि:-सूर्यनक्षत्रविषयो ध्रुवराशिः, कथमेतस्योत्पत्तिरिति चेत् // 14 // उच्यते, बैराशिकात्, तबेदं त्रैराशिक-यदि चतुर्विशत्यधिकेन पर्वशतेन पश्च सूर्यनक्षत्रपर्याया लभ्यन्ते, तत एकेन। दीप BREASEXX अनुक्रम [81] SXS ~341