________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [10], -------------------- प्राभृतप्राभृत [20], -------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [16] दीप गुणकारच्छेदराश्योरःनापवर्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि 915, छेदराशिपिष्टिः 62, तत्र नवभिः शतैः पश्चदशोत्तरैः पशदश गुण्यन्ते, जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानि 13725, | तेभ्यः सप्तविंशतिः शतान्यष्टाविंशत्यधिकानि पुष्यसत्कानि शोध्यन्ते, स्थितानि पश्चाद्दश सहस्राणि नव शतानि सप्तनवत्यधिकानि 10997, छेदराशि षष्टिरूपः सप्तपट्या गुणितो जातान्येकचत्वारिंशच्छतानि चतुष्पश्चाशदधिकानि 4154, तैर्भागो हियते, लब्धे द्वे नक्षत्रे 2, ते चाश्लेषामधारूपे, अश्लेपानक्षत्रं चार्द्ध क्षेत्रमित्येतद्गताः पञ्चदश सूर्यमुहूत्तो उद्धरिता वेदितव्याः, शेषाणि तिष्ठन्ति षविंशतिः शतानि नवाशीत्यधिकानि 2689, एतानि मुहूर्तानयनार्थ त्रिंशता गुण्यन्ते, जातान्यशीतिः सहस्राणि षट् शतानि सप्तत्यधिकानि 80670, तेषां छेदराशिना 4154 भागो हियते, लब्धा एकोनविंशतिर्मुहर्ताः 19, शेषाण्यवतिष्ठन्ते सप्तदश शतानि चतुश्चत्वारिंशदधिकानि 1744, एतानि द्वापष्टिभागानयनार्थं द्वापध्या गुणयितव्यानीति गुणकारच्छेदराश्योपट्याऽपवर्तना, जातो गुणकारराशिरेकरूपः छेदराशिः सप्तषष्टिः 67, तत्रोपरितनो राशिरेकेन गुणितस्तावानेव जातः 1444, तस्य सप्तषष्ट्या भागो हियते, लब्धाः पविंशतिषिष्टि-18 * भागा एकस्य च द्वापष्टिभागस्य द्वौ सप्तपष्टिभागौ / 26 / , तत्र ये लब्धा एकोनविंशतिर्महाः ये चोद्धरिताः पा-15 श्चात्याः पश्चदश मुहस्तेि एकत्र मील्यन्ते, जाताश्चतुस्त्रिंशन्मुहूर्ताः, तत्र विंशता पूर्वकाल्गुनी शुद्धा, शेपास्तिष्ठन्ति / प्रचत्वारो मुक्ताः , तत आगतं तृतीयं पर्व भाद्रपदगतामावास्यारूपं उत्तराफाल्गुनीनक्षत्रस्य चतुरो मुहानेकस्य च मुहूहास्य पविंशतिं द्वापष्टिभागानेकस्य च द्वापष्टिभागस्य द्वौ सप्तषष्टिभागौ भुक्त्वा सूर्यः परिसमापयति, तथा च वक्ष्यति अनुक्रम [81] JAMEraton intamanimal ~340~