________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [10], -------------------- प्राभृतप्राभृत [20], -------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [16] दीप सूर्यप्रज्ञ-18 न्यष्टषष्टिः सहस्राणि चत्वारिंशदधिकानि 68040, तेषां छेदराशिना 4154 भागो हियते, लब्धाः षोडश मुहूर्ताः 16, 10 प्राभृते तिवृत्तिः शेषाण्यवतिष्ठन्ते पञ्चदश शतानि षट्सप्तत्यधिकानि 1576, तानि द्वापष्टिभागानयनाथू द्वाषष्ट्या गुणयितव्यानीति गुण-18२० प्राभृत. (मल.) कारच्छेदराश्योपट्याऽपवर्तना, जातो गुणकारराशिरेकरूपः छेदराशिः सप्तषष्टिः 67, तत्रोपरितनो राशिरेकेन गुणितस्ता- प्राभृते // 16 // वानेव जातः, तस्य सप्तषष्ट्या भागे हृते लब्धास्त्रयोविंशतिषिष्टिभागाः 23 एकस्य च द्वापष्टिभागस्य पञ्चत्रिंशत्सप्तपष्टि युगसंवत्स भागाः 35, तत्र ये लब्धाः षोडश मुहूर्ता ये चोद्धरिताः पाश्चात्याः पञ्चदश मुहूर्तास्ते एकत्र मील्यन्ते, जाता एकत्रिंशत् 31,REAM पर्वकरणानि तत्र त्रिंशता मघा शुद्धा, पश्चादुद्धरत्येकः सूर्य मुहूर्तः, तत आगतं द्वितीय पर्व श्रावणमासभावि पौर्णमासीरूपं पूर्वफाल्गुनीनक्षत्रस्यैक मुहूर्तमेकस्य च मुहूर्तस्य त्रयोविंशति द्वापष्टिभागानेकस्य च द्वापष्टिभागस्य पञ्चत्रिंशतं सप्तषष्टिभागान् भुक्त्वा सूर्यः परिसमापयतीति, तथा च वक्ष्यति-"ता एएसि णं पंचण्हं संवच्छराणं पढम पुण्णमासिं चंदे केणं नक्खत्तेणं जोएड 14 ताधणिडाहिं, धणिहाणं तिन्नि मुहुत्ता एगूणवीसं च बावहिभागा मुहुत्तस्स बावडिभागं च सत्तहिहा छेत्ता पण्णही चुण्णिया | भागा सेसा, तं समयं च णं सूरे केण नक्खत्तेणं जोएइ, ता पुषाहि फगुणीहिं पुषाणं फागुणीणं अट्ठावीस व मुहुत्ता अठ्ठावी(ती)संच बावद्विभागा मुहुत्तस्स बावडिभागं च सत्तहिहा छेत्ता बत्तीस चुणिया भागा सेसा" इति, तथा यदि चतु-18 विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततनिभिः किं लभामहे ?, राशित्रयस्थापना-१२४।५।३। / / 163 // अत्रान्त्येन राशिना निकलक्षणेन मध्यो राशिः पञ्चकरूपो गुण्यते, जाताः पञ्चदश 15, तेषामायेन राशिना भागहरणं, तत्र राशेः स्तोकत्वाद् भागो न लभ्यते, ततो नक्षत्रानयनार्थमष्टादशभिः शतैत्रिंशदधिकैः सतषष्टिभागैर्गुणयिष्याम इति अनुक्रम [8] 45-45 FhiralMAPIMIREUMORE ~339~