________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [10], -------------------- प्राभृतप्राभृत [20], -------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 4- प्रत सूत्रांक [16] भाग तत आगतं युगस्यादी प्रथम पर्व अमावास्यालक्षणमश्लेषानक्षत्रस्य त्रयोदश महर्त्तानेकस्य च मुहर्तस्य एकविंशतिर। द्वापष्टिभागानेकस्य च द्वाषष्टिभागस्य एक सप्तपष्टिभागं भुक्त्वा सूर्यः समापयति, तथा च वक्ष्यति–ता एएसि हूँ पंचहं संवच्छराणं पढम अमावासं चंदे केण नक्खत्तेणं जोएड, ता असिलेसाहि, असिलेसाणं एकमुहुत्ते चत्तालीस वावडिभागा मुहत्तस्स बावट्ठिभागं च सत्तहिहा छित्ता छावहि चुण्णिआ सेसा / तं समयं च णं सूरे केणं नक्खत्तेणं जो-13 एइ ?, ता असिलेसाहिं चेव, असिलेसाणं एको मुहृत्तो चत्तालीसं बावडिभागा मुहुत्तस्स बावहिभागं च सत्तष्ठिहा छेत्ता छावही चुणिया सेसा' इति, तथा यदि चतुर्विशत्यधिकेन पर्षशतेन पञ्च सूर्यनक्षन्नपर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां / किं लभामहे !, राशिवयस्थापना-१२४।५।२। अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशिः पञ्चकरूपो गुण्यते, जाता दश 10, तेषामायेन राशिना भागहरणं, ते च स्तोकत्वाद् भागं न प्रयच्छन्ति, ततो नक्षत्रानयनार्थमष्टादशभिः शतैत्रिंशदधिकैर्गुणयितव्या इति, गुणकारच्छेदराश्योरट्टेनापवर्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि 915 छेदराशिोषष्टिः 62, तत्र नवभिः शतैः पञ्चदशोत्तरैः दश गुण्यन्ते, जातानि एकनवतिः शतानि पञ्चाशदुत्त-18 राणि 9150, तेभ्यः सप्तविंशतिः शतान्यष्टाविंशत्यधिकानि पुष्यसत्कानि शोध्यन्ते, स्थितानि पश्चाच्चतुःषष्टिः शतानि द्वाविंशत्यधिकानि 6422, छेदराशिषष्टिरूपः सप्तपट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि 4154, तैर्भागो हियते, लब्धमेकं नक्षत्रं, तच्चाश्लेषारूपमश्लेषानक्षत्रं चार्द्धक्षेत्रं अत एतद्गताः पञ्चदश सूर्यमुहूर्ता अधिका वेदितव्याः, शेषाणि तिष्ठन्ति द्वाविंशतिः शतान्यष्टपश्यधिकानि 2268, ततो मुहूर्त्तानयनार्थमेतानि त्रिंशता गुण्यन्ते, जाता दीप अनुक्रम [8] RECENGA Fhi ~338~