________________ "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) आगम (17) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत 0 सुत्राक . .. रायगसंवत्स [16]] दीप सूर्यप्रज्ञ शिषिष्टिरूपः सप्तषट्या गुण्यते, जातानि एकचत्वारिंशत् शतानि चतुष्पञ्चाशदधिकानि 4154, तैर्भागो हियते, ४१०याभृते प्तिवृत्तिः तत्र राशेः स्तोकत्वाद् भागो न लभ्यते, ततो दिवसा आनेतव्याः, तत्र च छेदराशिषिष्टिरूपा, परिपूर्णनक्षत्रानयनाथै २०प्राभूत(मल. हि द्वापष्टिः सप्तषष्ट्या गुणिताः, परिपूर्ण च नक्षत्रमिदानीं नायाति, ततो मूल एव द्वाषष्टिरूपश्छेदराशिः, केवलं पञ्चभिः प्रामृत सप्तपष्टिभागैरहोरात्रो भवति, ततो दिवसानयनाय द्वाषष्टिः पञ्चभिर्गुण्यते, जातानि त्रीणि शतानि दशोत्तराणि 310, // 16 // तैर्भागो ह्रियते, लब्धाः पञ्च दिवसाः, शेषं तिष्ठति द्वे शते सप्तनवत्यधिके 297, ते मुहूर्तानयनार्थ त्रिंशता गुण्यन्ते, तत्र रासू 56 पर्वकरणानि गुणकारच्छेदराश्योः शून्येनावपर्तना जातो गुणकारराशिस्निकरूपश्छेदराशिरेकत्रिंशत् , तत्र त्रिकेनोपरितनो राशिगुण्यते[. जातान्यष्टौ शतान्येकनवत्यधिकानि८९१, तेषामेकत्रिंशता भागो हियते, लब्धा अष्टाविंशतिर्मुहूत्तोः 28 एकस्य च मुहत्तेस्य त्रयोविंशतिरेकत्रिंशद्भागाः आगतं प्रथमं पर्व अश्लेपानक्षत्रस्य पञ्च दिवसानेकस्य च दिवसस्याष्टाविंशतिं मुहर्तानेकस्य च मुहूर्तस्य त्रयोविंशतिमेकत्रिंशद्भागान् भुक्त्वा समाप्तं, अथवा पुष्ये शुद्धे यानि स्थितानि पश्चादष्टादश शतानि सप्तचत्वारिंशदधिकानि 1847, तानि सूर्यमुहर्सानयनाय त्रिंशता गुण्यन्ते जातानि पञ्चपञ्चाशत्सहस्राणि चत्वारि शतानि दशोत्तराणि 55410, तेषां प्रागुक्तेन छेदराशिना 4154 भागो हियते, लब्धास्त्रयोदश मुहूत्तोः 13, दोषाणि तिष्ठन्ति चतुर्दश शतान्यष्टोत्तराणि 1408, ततोऽमूनि द्वापष्टिभागानयनार्थ द्वाषष्ट्या गुणयितव्यानीति गुणकारच्छेदराश्यो-II 162 // ४षियाऽपवर्त्तना, तत्र गुणकारराशिरेककरूपश्छेदराशिः सप्तपष्टिरूपस्तत्र एकेन गुणितो राशिस्तावानेव जातः 1408, तस्य सप्तपध्या भागो हियते, लब्धा एकविंशतिः 21 द्वापष्टिभागा मुहूर्तस्य एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टि अनुक्रम [81] ~337~