________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [10], -------------------- प्राभृतप्राभृत [20], -------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [16] जे सेसं / तं रिक्खं सूरस्स उ जत्थ समत्तं हवाइ पर्व // 3 // एतासां तिहणां गाथानां क्रमेण ब्याख्या-त्रैराशिकविधौ |चतुर्विंशत्यधिकशतप्रमाणं प्रमाणराशिं कृत्वा पा पर्यायान् फलं कुर्यात, कृत्वा च ईप्सितैः पर्वभिर्गुण-गुणकारं विद-18 ध्यात्, विधाय चायेन राशिना-चतुर्विशत्यधिकशतरूपेण भागो हर्त्तव्यो, भागे हुते यलब्धं ते पर्यायाः शुद्धा ज्ञातव्याः, यत्पुनः शेषमवतिष्ठते तदष्टादशभिः शतैः त्रिंशदधिकैगुण्यते, गुणिते च तस्मिन् सप्तविंशतिशतेषु अष्टाविंशत्यधिकेषु | शुद्धेषु पुष्यः शुक्यति, तस्मिन् शुद्धे सप्तषष्टिसङ्ख्या या द्वाषष्टयस्तासां सांग्रेण यद्भवति, किमुक्तं भवति :-सप्तपथा| द्वाषष्टौ गुणितायां यद् भवति तेन भागे हते यल्लब्धं तावन्ति नक्षत्राणि शुद्धानि द्रष्टव्यानि, यत्पुनस्ततोऽपि-भागहरगादपि शेषमवतिष्ठते तदृक्षं सूर्यस्य सम्बन्धि द्रष्टव्यं यत्र विवक्षितं पर्व समाप्तमिति, एष करणगाथात्रयाक्षरार्थः / भावना वियम्-यदि चतुर्विंशत्यधिकेन पर्वशतेन पश्च सूर्यनक्षत्रपर्याया लभ्यन्ते तत एकेन पर्वणा किं लभामहे 1, राशित्रयस्थापना-१२४ / 5 / 1 / अत्रान्त्येन राशिना मध्यराशिगुण्यते, जातस्तावानेव पञ्चकरूपः, तस्यायेन राशिना चतुर्विंशत्यधिकेन शतेन भागहरणं, स च स्तोकस्वादागं न प्रयच्छति, ततो नक्षत्रानयनार्थ अष्टादशभिः शतैत्रिंशदधिकैः सप्तपष्टिभागैर्गुणयिष्याम इति गुणकारच्छेदराश्योरट्टेनापवर्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि 915 छेदराशिषिष्टिः 52, तत्र पश्च नवभिः शतैः पञ्चदशोत्तरैर्गुण्यन्ते, जातानि पचचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि | 4575, पुष्यस्य चतुश्चत्वारिंशद् भागा द्वाषष्ठया गुण्यन्ते, जातानि सप्तविंशतिः शतानि अष्टाविंशत्यधिकानि | 52728, एतानि पूर्वराशेः शोध्यन्ते, स्थितानि पश्चादष्टादश शतानि सप्तचत्वारिंशदधिकानि 1847, तत्र छेदरा-R दीप 556555- 55-25 अनुक्रम [81] kkck ~336~