________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [10], ----------------- प्राभृतप्राभूत 20], -------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: सूर्यमज प्रत क प्राभृते युगसंवत्स सूत्रांक [16] दीप 26 सप्तविंशतितमस्य भगो-भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः 27 अष्टाविंशतितमस्याजः-अजदेवतोपलक्षिताः पूर्वभ- 10 प्राभृते तिवृत्तिःद्रपदाः 28 एकोनत्रिंशत्तमस्यार्यमा-अर्यमदेवता उत्तरफाल्गुन्यः 29 त्रिंशत्तमस्य पुष्या-पुष्यदेवताका रेवती 30 एकत्रि- २०प्राभृत(मल.) शत्तमस्य स्वातिः 31 द्वात्रिंशत्तमस्याग्नि:-अग्निदेवतोपलक्षिताः कृत्तिकाः 32 त्रयस्त्रिंशत्तमस्य मित्रदेवा-मित्रनामा देवो| यस्याः सा तथा अनुराधा इत्यर्थः 33 चतुर्विंशत्तमस्य रोहिणी 34 पश्चत्रिंशत्तमस्य पूर्वाषाढा 35 षट्त्रिंशत्तमस्य | // 16 // पुनर्वसुः 36 सप्तत्रिंशत्तमस्य विष्वग्देवाः उत्तराषाढा इत्यर्थः 37, अष्टात्रिंशत्तमस्याहिः-अहिदेवतोपलक्षिता अश्लेषाला पाहता पर्षकरणानि |38 एकोनचत्वारिंशत्तमस्य वसुः वसुदेवोपलक्षिताः धनिष्ठा 39 चत्वारिंशत्तमस्य भगो-भगदेवाः पूर्वफाल्गुन्यः 40 एक-* चत्वारिंशत्तमस्याभिवृद्धिः-अभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा 41 द्वाचत्वारिंशत्तमस्य हस्तः 42, त्रिचत्वारिंशत्तमस्याश्वः-अश्वदेवा अश्विनी 43 चतुश्चत्वारिंशत्तमस्य विशाखा 44 पञ्चचत्वारिंशत्तमस्य कृत्तिका 45 षट्चत्वारिंशत्तमस्य 4 ज्येष्ठा 46 सप्तचत्वारिंशत्तमस्य सोमः-सोमदेवोपलक्षितं मृगशिरोनक्षत्रं 47 अष्टाचत्वारिंशत्तमस्यायु:-आयुर्देवाः पूर्वापाहाः 48 एकोनपञ्चाशत्तमस्य रविः-रविनामकदेवोपलक्षितं पुनर्वसुनक्षत्रं 49 पञ्चाशत्तमस्य श्रवणः 50 एकपञ्चाशत्तमस्य पिता-पितृदेवा मघाः 51 द्विपञ्चाशत्तमस्य वरुणो वरुणदेवोपलक्षितं शतभिषा नक्षत्रं 52 त्रिपश्चाशत्तमस्य भगो|भगदेवाः पूर्वफाल्गुन्यः५३ चतुःपञ्चाशत्तमस्याभिवृद्धिः-अभिवृद्धिदेवा उत्तरभद्रपदा 54 पञ्चपञ्चाशत्तमस्य चित्रा 55 पर्दू-I // 15 // पश्चाशत्तमस्याश्वः-अश्वदेवा अश्विनी 56 सप्तपञ्चाशत्तमस्य विशाखा 57 अष्टपश्चाशत्तमस्यानिः-अग्निदेवोपलक्षिताः - त्तिका:५८ एकोनषष्टितमस्य मूलः 59 षष्टितमस्य आर्द्रा 60 एकषष्टितमस्य विष्वक्-विष्वग्देवा उत्तरापाढाः ६१वाषष्टितमस्य | अनुक्रम + [81] C FhiralMAPIMIREUMORE ~333~