________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [10], -------------------- प्राभृतप्राभृत [20], ------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [16] दीप त्राणि भावनीयानि, तत्साहिकाश्चमाः पूर्वाचार्यप्रदर्शिताः पञ्च गाथा:-"सप्प धाणडा अजम अभिवुही चित्त आस | इंदगि / रोहिणि जिहा मिगसिर विस्साऽदिति सवण पिउदेवा // 1 // अज अज्जम अभिवुही चित्ता आसो तहा विसाहाओ। रोहिणि मूलो अद्दा वीस पुस्सो धणिहा य // 2 // भग अज अजम पूसो साई अग्गी य मित्तदेवा य / रोहिणि पुषासाहा पुणवसू वीसदेवा य // 3 // अहिवसु भगाभिबुही हत्थस्स विसाह कत्तिया जेहा / सोमाउ रवी सवणो पिउ वरुण भगाभिवुही य // 4 // चित्तास विसाहग्गी मूलो अद्दा य विस्स पुस्सोज / एए जुगपुवढे बिसद्विपचेसु नक्खत्ता // 5 // " एतासां व्याख्या-प्रथमस्य पर्वणः समाप्तौ सर्पः-सप्पदेवतोपलक्षितं नक्षत्रं ( अश्लेषा) 1 द्वितीयस्य धनिष्ठा 2 तृतीयस्यार्यमा-अर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः 2 चतुर्थस्याभिवृद्धि:--अभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा 4 पञ्चः मस्य चित्रा 5 षष्ठस्याश्वः-अश्वदेवतोपलक्षिता अश्विनी 6 सप्तमस्य इंद्राग्निः-इन्द्राग्निदेवतोपलक्षिता विशाखा 7 अष्टमस्य रोहिणी 8 नवमस्य ज्येष्ठा 9 दशमस्य मृगशिरः 10 एकादशस्य विश्वदेवतोपलक्षिता उत्तराषाढा 11 द्वादशस्यादितिःअदितिदेवतोपलक्षितः पुनर्वसुः 12 प्रयोदशस्य श्रवणः 13 चतुर्दशस्य पितृदेवा-मघाः 14 पञ्चदशस्याजः-अजदेवतो. पलक्षिताः पूर्वभद्रपदाः 15 षोडशस्यार्यमा-अर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः 16 सप्तदशस्याभिवृद्धिः-अभिवृद्धि-| देवतोपलक्षिता उत्तरभद्रपदा 17 अष्टादशस्य चित्रा 18 एकोनविंशतितमस्याश्वः-अश्वदेवतोपलक्षिता अश्विनी 19 विंशतितमस्य विशाखा 20 एकविंशतितमस्य रोहिणी 21 द्वाविंशतितमस्य मूलः 22 अयोधिशतितमस्य आद्रो 23 | चतुर्विंशतितमस्य विष्वक्-विष्यग्देवतोपलक्षिता उत्तराषाढा 24 पञ्चविंशतितमस्य पुष्पः 25 पडूविंशतितमम्य धनिष्ठा अनुक्रम [81] F OR ~332