________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [10], -------------------- प्राभृतप्राभृत [20], -------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूर्यप्रज्ञप्तिवृत्तिः (मल.) सुत्रांक // 15 // [16] टीप पर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे , राशित्रयस्थापना-१२४ / 67 / 2 / अत्रान्त्येन राशिना मध्य 10 प्राभृते राशिगुण्यते, जातं चतुर्विंशदधिक शतं 134, तस्यायेन राशिना चतुर्विशत्यधिकशतरूपेण भागो ह्रियते, लब्ध एको, 20 ग्राभूत प्राभृते नक्षत्रपर्यायः, स्थिताः शेषा दश, तत एतान् नक्षत्रानयनायाष्टादशभिः शतैः त्रिंशदधिकैः सप्तपष्टिभागैर्गुणयिष्याम इति युगसंवत्स गुणकारच्छेदराश्योरनापवर्तना, जातो गुणकारराशिर्नव शतानि पश्चदशोत्तराणि 915, छेदराशिद्वषष्टिः 62, तत्र दश नवभिः शतैः पञ्चदशोत्तरैर्गुण्यन्ते, जातान्ये कैनवतिः शतानि पञ्चाशदधिकानि 9150, तेभ्यस्त्रयोदश शतानि पर्वकरणानि वत्तराव्यभिजितः शुद्धानि, स्थितानि पश्चादष्टसप्ततिः शतानि अष्टाचत्वारिंशदधिकानि 7858, तत्र द्वापष्टिरूप छदराशिः सप्तपध्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पश्चाशदधिकानि 4154, तैर्भागो हियते, लग्धमेकं श्रवण-14 रूपं नक्षत्र, शेषाणि तिष्ठन्ति षट्त्रिंशच्छतानि चतुर्नवत्यधिकानि 3694, एतानि मुहानयनार्थ त्रिंशता गुण्यन्ते, जातमेकं रक्षं दश सहस्राणि अष्टौ शतानि विंशत्युत्तराणि 110820, तेषां छेदराशिना भागे हते लब्धाः षड्विंशतिर्मुइत्तोः 26, शेषाणि तिष्ठन्ति षोडशोत्तराणि अष्टाविंशतिः शतानि 2816, एतानि द्वापष्टिभागानयनार्थ द्वापट्या गुण| यितव्यानि, तत्र गुणकारच्छेद्यराश्योषिष्ट्याऽपवर्तना, तत्र गुणकारराशिरेककरूपो जात छेदराशिः सप्तषष्टिः, तत्रैकेन उपरितनो राशिगुणितो जातस्तावानेव तस्य सप्तपध्या भागे हृते लब्धा द्वाचत्वारिंशत् द्वापष्टिभागाः एकस्य च द्वापष्टिभागस्य द्वौ सप्तषष्टिभागी, आगतं द्वितीयं पर्व धनिष्ठानक्षत्रस्य पट्टविंशतिं मुहूर्तान् एकस्य च मुहूर्तस्य द्वाचत्वारिंशतं | द्वापष्टिभागानेकस्य च द्वापष्टिभागस्य द्वौ सप्तपष्टिभागी भुक्त्वा समाप्तिमुपगच्छति, एवं शेषेष्वपि पर्वसु सोणि नक्ष अनुक्रम [81] // 159 // F OR ~331~