________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [10], -------------------- प्राभृतप्राभृत [20], -------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [16] दीप लभामहे 1, राशित्रयस्थापना-१२४ / 67 / 1 / अत्र चतुर्विशत्यधिकशतरूपो राशिः प्रमाणभूतः, सप्तषष्टिरूपः फल, तत्रान्त्येन राशिना मध्यराशिगुण्यते, जातस्तावानेव, तस्यायेन राशिना चतुर्विशत्यधिकेन शतेन भागहरणं, स च स्तोकत्वाद् भागं न प्रयच्छति, ततो नक्षत्रानयनार्थमष्टादशभिः शतैखिंशदधिकैः सप्तपष्टिभागरूपैर्गुणयिष्याम इति गुणकाररछेदराश्योरद्धेनापवर्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि 915, छेदराशिषिष्टिः 62, तत्र सप्तषष्टिर्नविशतैः पञ्चदशोत्तरैर्गुण्यते, जाताम्येकषष्टिः सहस्राणि त्रीणि शतानि पञ्चोत्तराणि 61305, एतस्मादभिजितस्त्रयोदश शतानि है | अधुत्तराणि शुद्धानि, स्थितानि शेषाणि षष्टिसहस्राणि व्युत्तराणि 60003, तत्र छेदराशिषिष्टिरूपः सप्तपथ्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पश्चाशदधिकानि 4154, भौगो हियते, लब्धाश्चतुर्दश 14, तेन श्रवणादीनि पुष्य-18 पर्यन्तानि चतुर्दश नक्षत्राणि शुद्धानि, शेषाणि तिष्ठन्ति अष्टादश शतानि सप्तचत्वारिंशदधिकानि 1847, एतानि मुह-1 नियनाथ त्रिंशता गुण्यन्ते, जातानि पञ्चपञ्चाशत्सहस्राणि चत्वारि शतानि दशोत्तराणि 55410, तेषां भागे हृते लब्धास्त्रयोदश मुहूर्ताः, शेषाणि तिष्ठन्ति चतुर्दश शतानि अष्टोत्तराणि 1408, एतानि द्वापष्टिभागानयनार्थं द्वाषष्ट्या &|गुणयितव्यानीति गुणकारच्छेदराश्योषियाऽपवर्त्तना क्रियते, तत्र गुणकारराशिर्जात एककश्छेदराशिः सप्तषष्टिः, एकेन च गुणित उपरितनो राशिर्जातस्तावानेव, तस्य सप्तषष्ट्या भागे हृते लब्धा एकविंशतिः 21, पश्चादवतिष्ठते एकः सप्तषष्टिभागः एकस्य च द्वापष्टिभागस्य, आगतं प्रथमपर्व अश्लेषायाखयोदश मुहूर्तान् एकस्य च मुहूर्तस्य एकविंशतिषिष्टिभागान् एकस्य च द्वापष्टिभागस्यैकं सप्तपष्टिभागं भुक्त्वा समाप्तमिति, तथा यदि चतुर्विशत्यधिकेन पर्वशतेन सप्तषष्टिः। अनुक्रम SANSAR [81] FridaIMAPIVARANORN ~330~