________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [10], -------------------- प्राभृतप्राभृत [20], ------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: सूर्यप्रज्ञ ज्ञ- प्तिवृत्तिः (मल.) प्रत सुत्राक // 158 // [16]] श शं पर्व षोडशेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य सप्तचत्वारिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य द्वयो- प्रामा रेकत्रिंशद्भागयोः, पश्चदशं पर्व सप्तदशेऽयने चतुर्थे मण्डले चतुर्थस्य मण्डलस्य एकपञ्चाशति सप्तपष्टिभागेष्वेकस्य च 40 प्रामृतसप्तपष्टिभागस्य एकादशवेकत्रिंशद्भागेषु, एवं शेषेष्वपि पर्वस्वयनमण्डलप्रस्तारोभावनीयो, अन्धगौरवभयात्तु न लिख्यते। प्राभृते अथ किं पर्व कस्मिन् चन्द्रनक्षत्रयोगे परिसमाप्तिमुपयातीति चिन्तायां पूर्वाचायः करणमुपदर्शित, सम्पति तदप्युपद- युगसंवत्स यते-चवीससयं काऊण पमाणं सत्तसहिमेव फलं / इच्छापबेहिं गुणं काऊणं पज्जया लद्धा // 1 // अहारसहिाराः सू५६ |सएहिं तीसहिं सेसगम्मि गुणियम्मि / तेरस विउत्तरेहि सएहिं अभिइम्मि सुद्धम्मि // 2 // सत्तहिबिसठ्ठीणं सबग्गेणं पर्वकरणानि तओ उजं सेसं / तं रिक्खं नायव जत्थ समत्तं हवइ पचं // 3 // ' त्रैराशिकविधौ चतुर्विशत्यधिक शतं प्रमाण-प्रमाणराशिं कृत्वा सप्तषष्टिरूपं फलं-फलराशिं कुर्यात्, कृत्वा च ईप्सितैः पर्षभिर्गुण-गुणकारं विदध्यात्, विधाय चायेन, |राशिना चतुर्विंशत्यधिकशतेन भागे हते यल्लब्धं ते पर्याया ज्ञातव्याः, यत्पुनः शेषमवतिष्ठते तदष्टादशभिः शतैत्रिंशदधिकः सडण्यते, सङ्गणिते च तस्मिन् ततस्त्रयोदशभिः शतैर्युत्तरैरभिजित् शोधनीयः, अभिजितो भोग्यानामेकविंशतेः सप्तपष्टिभागानां द्वाषष्ट्या गुणने एतावतः शोधनकस्य लभ्यमानत्वात् , ततस्तस्मिन् शोधने सप्तषष्टिसझ्या या द्वाषष्टय-| |स्तासां सर्वाग्रेण यद्भवति, किमुक्तं भवति, सप्तपट्या द्वाषष्टौ गुणितायां यद् भवति तेन भागे हते यल्लब्ध तावन्ति PIनक्षत्राणि शुद्धानि, यत्पुनस्ततोऽपि भागहरणादपि-शेषमवतिष्ठते तादृशं नक्षत्र ज्ञातव्यं यत्र विवक्षितं पर्व समाप्तमिति, mun एष करणगाथाक्षरार्थः, भावना वियम्-यदि चतुर्विशत्यधिकेन पर्वशतेन सप्तपष्टिः पर्याया लभ्यन्ते तत एकेन पर्वणा कि दीप अनुक्रम [81] ~329~