________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], ................---- प्राभूतप्राभत [१८], -------------------- मलं [२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१२]
टीप
युगे पश्च चारान् चरति, एवं शेषनक्षत्रेष्यपि भावना भावनीया ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां
दशम-प्राभूतस्य प्राभूतप्राभृतं- १८ समाप्त तदेवमुक्तं दशमस्य प्राभृतस्याष्टादशं प्राभृतप्राभृतं, साम्प्रतमेकोनविंशतितममारभ्यते, तस्य चायमाधिकार:-17 'मासमरूपणा कर्तव्ये ति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते मासा आहिताति वदेजा, ता एगमेगस्स गं संवच्छस्स वारस मासा पण्णत्ता, तेसिं च दुबिहा नामघेजा पण्णत्ता, सं०-लोइया लोउत्तरिया य, तत्थ लोइया णामा सावणे भद्दवते आसोए जाय आसावे, लोउत्तरियाणामा-अभिणंदे सुपाडेय, विजये पीतिवद्धणे। सेजसे य सिवे यावि, सिसिरेविय हेमवं|
१॥ नवमे वसंतमासे, दसमे कुसुमसंभवे । एकादसमे णिदाहो, वणविरोही य बारसे ॥२॥ (सूत्रं ५३) *दसमस्स पाहडस्स एगणवीशतितमं पाहुडपाहुडं समतं ॥ ___ 'ता कहं 'इत्यादि, पूर्ववत्, कथं -केन प्रकारेण कया नानां परिपाट्या इत्यर्थः भगवन् ! त्वया मासानां नामधेयानि आख्यातानीति वदेत, भगवानाह-'एगमेगस्स ण'मित्यादि, ता इति पूर्ववत्, एकैकस्य संवत्सरस्य द्वादश मासाः प्रज्ञयाः, तेषां च द्वादशानामपि मासानां नामधेयानि द्विविधानि प्रज्ञप्तानि-लौकिकानि लोकोत्तराणि च, तत्र
लोके प्रसिद्धानि लौकिकानि, लोकादुत्तराणि यानि न लोके प्रसिद्धानि किन्तु प्रवचन एव तानि लोकोत्तराणि, तत्र जालौकिकलोकोत्तराणां मध्ये लौकिकानि नामान्यमूनि, तद्यथा-'श्रावणो भाद्रपद' इत्यादि, लोकोत्तराणि नामान्यमूनि,
अनुक्रम [७५]
अथ दशमे प्राभृते प्राभृतप्राभृतं- १८ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- १९ आरभ्यते
~318~