________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः )
प्राभूत [१०], ---.-.-..........--- प्राभूतप्राभूत [१९], -------------------- मलं [३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
+
सुत्रांक
-+
[५३]
-+
%
||१-२||
तयथा-प्रथमः भावणरूपो मासोऽभिनन्दः द्वितीयः सुप्रतिष्ठः तृतीयो विजयः चतुर्थः प्रीतिवर्द्धनः पञ्चमः श्रेयान। NIR०माभूते विवृत्तिः षष्ठः शिवः सप्तमः शिशिरः अष्टमो हैमवान् नवमो वसन्तमासः दशमः कुसुमसम्भवः एकादशो निदाघः द्वादशो वन- ११ प्राभृत
प्राभूते |विरोधी ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभतस्य प्राभतप्राभतं- १९ समाप्तं
माता ३१५३॥ तदेवमुक्त दशमस्य प्राभूतस्य एकोनविंशतितमं प्राभृतप्राभृतं, सम्प्रति विशतितममारभ्यते, तस्य चायमोंधि-II
|सू ५३ कारा-'यथा पञ्च संवत्सराः प्रतिपाद्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाह
२.प्राभूते - ता कति णं भंते ! संवच्छरे आहिताति वदेजा, ता पंच संवच्छरा आहितेतिवदेजा, तं०-क्वससं-18 | प्राभृत &वच्छरे जुगसंवकछरे पमाणसंवच्छरे लक्खणसंवच्छरे सणिच्छरसंवच्छरे (सूत्रं ५४)।ता णक्खत्तसंवच्छरे । | संवत्सरा ण दुवालसविहे पण्णत्ते, सावणे भद्दवए जाव आसाटे, जं वा वहस्सतीमहग्गहे दुवालसहि संवच्छरेहिं सषं 21
सू५४ णक्खत्तमंडलं समाणेति (सूत्रं ५५)॥
नक्षत्रसंव० 'ता कइ ण'मित्यादि, ता इति पूर्ववत्, कति-किंसङ्ख्याः णमिति वाक्यालङ्कारे संवत्सरा आख्याता इति वदेत् । भगवानाह-'ता' इत्यादि, ता इति प्राग्वत् , पश्च संवत्सरा आख्याता इति वदेत् , तद्यथा-नक्षत्रसंवत्सर इत्यादि, तत्र यावता कालेनाष्टाविंशत्यापि नक्षत्रैः सह क्रमेण योगपरिसमाप्तिस्तावान् कालविशेषो द्वादशभिर्गुणितो नक्षत्रसंवत्सर, ॥१५॥ उक्त च-"नक्सत्तचंदजोगो बारसगुणिओ य नक्खत्तो" अत्र पुनरेकोनितनक्षवपर्याययोग एको नक्षत्रमासः सप्तर्षि-12 शतिरहोरात्रा एकविंशतिश्च सप्तपष्टिभागा अहोरात्रस्य, एष राशिर्यदा द्वादशभिर्गुण्यते तदा त्रीण्यहोरात्रशतानि सप्त
दीप
अनुक्रम [७६-७८]
अथ दशमे प्राभृते प्राभृतप्राभृतं- १९ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- २० आरभ्यते
~319~