________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [१८], ------------------- मूलं [५२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्राक
प्रश्नसूत्रमाह-'ता कहं ते इत्यादि, ता इति प्राग्वत् , कथं ?-केन प्रकारेण, कया सल्ल्यया इत्यर्थः, त्वया भगवन् !12
मावचा
१०प्राभृते तिवृत्तिःचन्द्रचारा आख्याता इति वदेत् , भगवानाह-'तापंचे'त्यादि, ता इति पूर्ववत्, पञ्चसांवत्सरिके-चन्द्रचन्द्राभिचर्द्धितचन्द्रा- १८प्राभूत(मल०) भिवतिरूपपश्वसंवत्सरप्रमाणे णमिति वाक्यालङ्कारे युगे अभिजिन्नक्षत्रं सप्तपष्टिं चारान यावत् चन्द्रेण सार्द्ध योगं प्राभूते | युनक्ति-योगमुपपद्यते, किमुक्तं भवति :-चन्द्रोऽभिजिन्नक्षत्रेण सह संयुक्तो युगमध्ये सप्तपष्टिसङ्ग्यान चारान् चरतीति,
चाराःसू५२ ॥१५२॥
कथमेतदवसीयते इति चेत्, उच्यते, इह योगमधिकृत्य सकलनक्षत्रमण्डलीपरिसमाप्तिरेकेन नक्षत्रमासेन भवति, नक्षब्रमासाश्च युगमध्ये सप्तपष्टिरेसचामे भावयिष्यते ततः प्रतिनक्षत्रपर्यायमेकैकं चारमभिजिता नक्षत्रेण सह चन्द्रस्य योग-15 सम्भवादुपपद्यते चन्द्रोऽभिजिता नक्षत्रेण सह संयुक्तो युगमध्ये सप्तषष्टिसवान् चारान् चरतीति, एवं प्रतिनक्षत्रं भावनीयं । सम्पति आदित्यचारविषयं प्रश्नसूत्रमाह-ता कहं ते इत्यादि, ता इति प्राग्वत्, कर्थ-किंप्रमाणया समया भगवन् ! त्वया आदित्यचारा आख्याता इति वदेत , भगवानाह-पंचसंवफछरिए 'मित्यादि, ता इति पूर्ववत्, पश्चसांवत्सरिके-चन्द्रादिपश्चसंवत्सरप्रमाणे युगे-युगमध्येऽभिजिन्नक्षत्रं पञ्च चारान् यावत् सूर्येण सह योग युनकि, अत्राप्ययं भावार्थ:-अभिजिता नक्षत्रेण संयुक्ता सूर्यो युगमध्ये पञ्चसयान् चारान् चरति, कथमेतदवगम्यते इति चेत्,
॥१५॥ उच्यते, इह योगमधिकृत्य सूर्यस्य सकलनक्षत्रमण्डलीपरिसमाप्तिरेकेन सूर्यसंवत्सरेण, सूर्यसंवत्सराश्च युगे भवन्ति पञ्च, | ततः प्रतिनक्षत्रपोयमेकैक वारमभिजिता नक्षत्रेण सह योगस्य सम्भवात् घटतेऽभिजिता नक्षत्रेण सह संयुक्तः सूर्यो।
अनुक्रम [७१]
BHABHI
~317~