________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [१७], -------------------- मूलं [५१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [५१]
5
5
पुमान कार्य साधयति, दमा सम्मिश्नमोदनं भुक्त्वा, किमुक्तं भवति ।-कृत्तिकास प्रारब्धं कार्य दभि भुक्ते प्रायो निर्विघ्नं ४ सिद्धिमासादयतीति, एवं शेषेष्वपि सूत्रेषु भावना द्रष्टव्या ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशमं
प्राभतस्य प्राभतप्राभतं- १७ समाप्तं तदेवमुक्त दशमस्य प्राभूतस्य सप्तदर्श प्राभृतप्राभृत, सम्प्रत्यष्टादशमारभ्यते, तस्य चायमथाधिकार:-चन्द्रादि-गर त्यचारा वक्तव्या' ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते चारा आहिताति वदेजा, तत्थ खलु इमा दुविहा चारा पं०, तं०-आदिचचारा य चन्द्रधारा य, ता कहं ते चंदचारा आहितेति बदेजा , ता पंचसंवच्छरिएणं जुगे, अभीइणक्खत्ते सत्तसद्विचारे चंदेण सद्धिं जोयं जोएति, सवणे ण णक्खत्ते सत्तर्हि चारे चंदेण सर्द्धि जोयं जोएति, एवं जाव उत्तरासादाणक्खत्ते सत्तहिचारे चंदेणं सद्धिं जोयं जोएति । ता कहं ते आइचचारा आहितेति वदेजा,ता पंचसंवच्छरिए णं जुगे, अभीयीणक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएंति, एवं जाव उत्तरासादाणक्खते पंचचारे सरेण सद्धिं जोयं जोएति (सूत्रं ५२) दसमस्स पाहुहस्स अट्ठारसमं पाहुडपाहुहं समतं ॥ | 'ता कहं ते इत्यादि, ता इति पूर्ववत् , कथं १-केन प्रकारेण किंप्रमाणया सषया इत्यर्थः, चारा आख्याता इति
वदेत्, भगवानाह-तत्थे त्यादि, तत्र-चारविचारविषये सल्विमे वक्ष्यमाणस्वरूपा द्विविधा-द्विप्रकाराचाराः प्रज्ञप्ता, द्विविध्यमेवाह-तद्यथा-आदित्यचाराश्चन्द्रचाराश्च, चशब्दौ परस्परसमुच्चये, तत्र प्रथमतश्चन्द्रचारपरिज्ञानार्थं तद्विषयं
अनुक्रम [७४]
+5+5
SAKESE
+SS
अथ दशमे प्राभृते प्राभृतप्राभृतं- १७ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- १८ आरभ्यते
~316~