________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [१७], -------------------- मूलं [५१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
१० प्राभृते १७प्राभूतप्राभूत्ते नक्षत्र
सू ५१
सूर्यप्रज्ञ- दधिणा भोचा कजं साधिंति, रोहिणीहिं चसम (मस) मंसं भोचा कजं साधेति, संठाणाहिं मिगमंसं तिवृत्तिः
|भोचा कजं साधिति, अदाहिं णवणीतेण भोचा कज्जं साधेति, पुणवमुणाऽथ घतेण भोचा कर्ज साधेति, (मल.)
पुस्सेणं खीरेण भोचा कर्ज साधेति, अस्सेसाए दीवगमंसं भोचा कज्ज साधेति, महाहिं कसोति भोचा कर्ज ॥१५॥
साधेति, पुवाहिं फग्गुणीहिं मेढकमंसं भोचा कजं साधेति, उत्तराहिं फग्गुणीहिं णक्खीमंसं भोचा कज्वं साधेति, हत्थेण वत्थाणीएण भोचा कजं साति, चित्ताहि मग्गसूवेणं भोचा कजं साधेति, सादिणा फलाई भोचा कर्ज साधेति, विसाहाहिं आसित्तियाओ भोचा कज्जं साधेति, अणुराहाहिं मिस्साकूरं भोचा कलं साधति, जेहाहि लट्ठिएणं भोचा कज्वं साधेति, पुचाहिं आसाढाहिं आमलगसरीरे भोचा कज्जं साधेति, उत्तराहिं। आसाढाहिं बलेहिं भोचा कजं साधेति, अभीयिणा पुप्फेहि भोचा कजं साति, सवणेणं खीरेणं भोचा कर्ज साधेति, सयभिसयाए तुवराउ भोचा कजं साधेति, पुवाहिं पुट्टवयाहिं कारिल्लएहिं भुच्चा कल्लं साधेति, उत्स
राहिं पुट्टवताहिं वराहमंसं भोचा कर्ज साधेति, रवेतीहिं जलयरमसं भोचा कर्ज साधेति, अस्सिणीहिं तित्तिपरमंसं भोचा कर्ज साधेति वहकमंसं वा, भरणीहिं तलं तंदुलकं भोचा कर्ज साधेति (सूत्रं ५१) वसमस्स
पाहुडस्स सत्तरसमं पाहुडपाहुडं समत्तं ॥ का ता कहतेभोयणे त्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण नक्षत्रविषयाणि भोजनानि आख्यातानीति वदेत्, भगवानाह–ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतेर्नक्षत्राणां मध्ये कृत्तिकाभिः
*5555
अनुक्रम [७४]
॥१५॥
~315