________________
आगम
(१७)
प्रत
सूत्रांक
[५० ]
दीप
अनुक्रम [७३]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
मूलं [५० ]
प्राभृत [१०], प्राभृतप्राभृत [१६], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
Jain Estratio
नक्षत्राणां गोत्रं सम्भवति तेषामपिपातिकत्वात् तत इत्थं गोत्रसम्भवो द्रष्टव्यः - यस्मिन्नक्षत्रे शुभैरशुभैर्वा प्रहैः समानं यस्य गोत्रस्य यथाक्रमं शुभमशुभं वा भवति तत्तस्य गोत्रं ततः प्रश्नोपपत्तिः, 'ता' इति पूर्ववत् कथं त्वया नक्षत्राणां गोत्राणि आख्यातानीति वदेत् १, भगवानाह - 'ता एएसि ण'मित्यादि, ता इति पूर्ववत् एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये अभिजिन्नक्षत्रं मोद्गल्यायनसगोत्रं - मोगल्यायनेन सह गोत्रेण वर्त्तते यत्तत्तथा, श्रवणनक्षत्रं शाङ्खायनसगोत्रं, एवं शेषाण्यपि सूत्राणि भावनीयानि, क्रमेण गोत्रसङ्ग्राहिकाचेमा जम्बूद्वीपप्रज्ञसिसत्काश्चतस्रः सग्रहणिगाथा: - “मोग्गलायण २ संखायणे २ य तह अग्गभाव ३ कण्णले ४ । ततो य जोउकण्णे ५ घणजए ६ चैव बोद्धवे ॥ १ ॥ पुस्सायण ७ अस्सायण ८ भग्गवेसे ९ य अगिवेसे १० य । गोयम ११' भारद्दाए १२ ठोहिचे १३ चैव वासि १४ ॥ २ ॥ उज्जायण १५ मंडवायणे १६ य पिंगायणे १७ य गोवले १८ । कासव १९ कोसिय २० दब्भिय २१ भाग ( चाम) रच्छा य २२ मुंगाए २३ ॥३॥ गोलायण २४ तिमिंदायणे य २५ कक्षायणे २६ हवड मले । तत्तो य वच्मियायण २७ वग्यावचे २८ व गुप्ताई ॥४॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशमं प्राभृतस्य
प्राभृतप्राभूतं समाप्तम् ॥
प्राभतप्राभतं १६ समाप्तं
तदेवमुक्तं दशमस्य प्राभृतस्य षोडशं प्राभृतमाभृतं सम्प्रति सप्तदशमारभ्यते, तस्य चायमधिकारः -- भोजनानि वक्तव्यानि ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते भोषणा आहिताति वदेखा ?, ता एएसि णं अट्ठावीसाए णं णक्खत्ताणं, कशियाहिं
Fi & Pr
अथ दशमे प्राभृते प्राभृतप्राभृतं १६ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं १७ आरभ्यते
~314~