________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०],.................---प्राभूतप्राभत [१५], -------------------- मलं [४९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
54555555555
इत्यर्थः, भगवन् ! ते त्वया रात्रितिथय आख्याता इति वदेत् , भगवानाह–ता एगमेगस्स 'मित्यादि, ता इति । प्राग्वत्, एकैकस्य पक्षस्य पञ्चदश पञ्चदश रात्रितिधयः प्रज्ञप्ता, तद्यथा-प्रथमा उग्रवती द्वितीया भोगवती तृतीया || यशोमती चतुर्थी सर्वसिद्धा पश्चमी शुभनामा ततः पुनरपि षष्ठी उग्रवती सप्तमी भोगवती अष्टमी यशोमती नवमी है सर्वसिद्धादशमी शुभनामा ततः पुनरप्येकादशी उग्रवती द्वादशी भोगवती त्रयोदशी यशोमती चतुर्दशी सर्वसिद्धा पश्चदशी शुभनामा, एवमेतात्रिगुणास्तिथया, एवमेतानि त्रिगुणानि तिथिनामानीत्यर्थः, सर्वासां रात्रीणां रात्रितिथीनां वाचकानीति शेषः॥
| इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य प्राभृतप्राभृतं- १५ समाप्तं । तदेवमुक्त दशमस्य प्राभृतस्य पशदर्श प्राभृतप्राभृतं, सम्प्रति षोडशमारभ्यते, तस्य चायमर्थाधिकार:-यथा 'गोत्राणि वक्तव्यानी'ति ततस्तद्विषयं प्रश्नसूत्रमाह| ता कहं ते गोत्ता आहिताति वदेजा?, ता एतेसि णं अट्ठावीसाए णक्वत्ताणं अभियी णक्खत्ते किंगोत्ते, |ता मोग्गल्लायणसगोते पण्णत्ते, सवणे णक्खत्ते किंगोते पण्णते?, संखायणसगोते पण्णत्ते, धणिहाणक्खते। |किंगोत्ते पं०१, अग्गतावसगोत्ते पं०, सतभिसयाणक्वत्ते किंगोते पण्णते?, कण्णलोयणसगोत्ते पं०, पुवापोट्टयताणक्खत्ते किंगोत्ते पण्णसे ?, जोउकपिणयसगोते पण्णत्ते, उत्सरापोडवताणक्खत्ते किंगोते पणते ? धणंजयसगोसे पण्णसे, रेवतीणक्खत्ते किंगोत्ते पण्णते ? पुस्सायणसगोते पण्णत्ते, अस्सिणीनक्खसे किंगोसे
अनुक्रम [७२]
JAIMEastanimamatianal
Fit
अथ दशमे प्राभृते प्राभृतप्राभृतं- १५ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- १६ आरभ्यते
~312~