________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], ------------------- प्राभृतप्राभूत [१५], -------------------- मूलं [४९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप-
प्रत
(मल.)
सुत्राक
॥१४९॥
[४९]
त्रिंशता गुण्यते आतानि अष्टादश शतानि त्रिंशदधिकानि १८३०, एते च किल द्वापष्टिभागीकृतसकलतिथिगतमुहूर्त-14]१. प्राभूते
सत्का अंशाः, ततो मुहूर्तानयनार्थं तेषां द्वापश्या भागो ह्रियते, लम्धा एकोनत्रिंशन्मुहूत्तों द्वात्रिंशच द्वापष्टिभागा मुहू-१५प्रामतलास्य, एतावन्मुहूर्तप्रमाणा तिथिः, एतावता हि कालेन चन्द्रमण्डलगतः पूर्वोदितप्रमाणः षोडशो भागो हानि वोपगच्छति प्राभृते
वर्द्धते वा, तत एतावानेव तिथेः परिमाणकालः, तदेवमहोराबादस्ति तिथेः प्रतिविशेष इत्युपपन्नस्तिथिविषये पृथक्मनःदिवसरात्रि एवं गीतमेन प्रश्ने कृते भगवानाह-तत्थ खलु'इत्यादि, तत्र-तिथिविचारविषये खल्विमा वक्ष्यमाणस्वरूपा द्विविधा-सातिथिनामा स्तिथयः प्रज्ञप्ताः, तद्यथा-दिवसतिथयो रात्रितिथयश्च, तत्र तिथेयः पूर्वार्द्धभागःस दिवसतिथिरित्युच्यते, यस्तु पश्चाई-14
नि सू ४९ भागः स रात्रितिथिरिति, 'ता कह'मित्यादि, ता इति पूर्ववत् , कथं -केन प्रकारेण कया नानां परिपाव्या इत्यर्थः, दिवसतिथय आख्याता इति वदेत् , भगवानाह-'एगमेगस्स ण'मित्यादि, ता इति पूर्ववत्, एकैकस्य णमिति वाक्यालङ्कारे पक्षस्य मध्ये पादश दिवसतिथयः प्रज्ञप्ताः, तद्यथा-प्रथमा नन्दा द्वितीया भद्रा तृतीया जया चतुर्थी तुच्छा पञ्चमी पक्षस्य पूर्णा, ततः पुनरपि षष्ठी तिथिर्नन्दा सप्तमी भद्रा अष्टमी जया नवमी तुच्छा दशमी पक्षस्य पूणों, ततः पुनरप्येकादशी तिधिर्नन्दा द्वादशी भद्रा त्रयोदशी जया चतुर्दशी तुच्छा पक्षस्य पञ्चदशी पूर्णा, एवं'मित्यादि, एवं-उक्तेन प्रकारेण, एते इति खीत्वेऽपि प्राप्ते पुंस्वनिर्देशः प्राकृतत्वात् , एता अनन्तरोदितास्तिधयो नन्दाद्या, नन्दादीन्यनन्तरो
||१४९॥ |दितानि तिथिनामानीत्यर्थः, त्रिगुणाः, त्रिगुणितानीति भावः, सर्वेषां पक्षान्तर्वर्तिनां दिवसाना, सर्वासा पक्षान्तर्वतिनीनां दिवसतिथीनामित्यर्थः, 'ता कहते इत्यादि, ता इति पूर्ववत् , कथं -केन प्रकारेण, कया नानां परिपाच्या
ला
अनुक्रम [७२]
F
OR
~311