________________
आगम (१६)
“सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभृत [१], -------------------- मूलं [८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्राभृते १प्राभृतप्राभूत
प्रत
(मला
सुत्रांक
सूर्यप्रज्ञ- नेता कहं ते वद्धोवद्धी मुहुत्ताणं आहितेति वदेजा ता अट्ठएकूणवीसे मुलुत्तसते सत्तावीसं च सहिभागे प्तिवृत्तिःमुहत्तस्स आहिते वि(ति)वदेजा (सूत्रं ८)
| 'ता कहं ते बद्धोबडी मुहुत्ताण'मित्यादि, अत्र तावच्छन्दः क्रमार्थः, क्रमश्चायमस्त्यन्यदपि चन्द्रसूर्यादिविषय ॥९॥ प्रभूतं प्रष्टव्यं, परं तदास्तां सम्प्रत्येतावदेव तावत्पृच्छामि-'कथं केन प्रकारेण भगवन् ! 'ते' त्वया 'मुहूर्तानां'
दिवसरात्रिविषयाणां वृद्ध्यपवृद्धी आख्याते इति भगवान् प्रसादमाधाय 'वदेत्' यथावस्थितं वस्तुस्वरूपं कथयेत् येन मे संशयापगमो भवति, अपगतसंशयश्च परेभ्यो निःशङ्कमुपदिशामीति । अत्राह-ननु गौतमोऽपि चतुर्दशपूर्वधरः सर्वाक्षरसन्निपाती सम्भिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञाकुशलः सूत्रतश्च प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव, उक्त च-संखाईएवि भवे साहइ जं वा परो उ पुच्छेजा । नयणं अणाइसेसी वियाणई एस छउमत्थो ॥१॥" ततः कथं संशयसम्भवस्तदभावाञ्च किमर्थं पृच्छतीति !, उच्यते, यद्यपि भगवान् गौतमो यथोकगुणविशिष्टस्तथापि तस्याद्यापि मतिज्ञानावरणीयाधुदये वर्तमानत्वात् छद्मस्थता, छद्मस्थस्य च कदाचिदनाभोगोऽपि जायते, यत उक्कम्-"न हि नामानाभोग छमस्थस्येह कस्यचिन्नेति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृतिकर्म ॥१॥" ततोऽनाभोगसम्भवादुपपद्यते [भगवतोऽपि संशया, न चैतदना, यत उर्फ उपासकश्रुते आनन्दश्रमणोपासकावधिनिर्णयविषये-'तेर्ण' भत। कि आणदेणं समणोवासपणं तस्स ठाणस्स आलोइयवं जाव पडिक्कमियवं उयाहु मए , ततो गं गोयमादी समणे भगवं
संपातीतानपि भवान् कथयति महा परः पृच्छत् । न चैनं अनतियायी विजानाति पौष उपयः ॥ १॥
अनुक्रम [२२]
॥९
॥
→ इत: सूत्रात् चन्द्रप्रज्ञप्ति एवं सूर्यप्रज्ञप्ति सर्वथा समान एव वर्तते| इस सूत्र से लेकर इस आगम के अन्त तक चन्द्रप्रज्ञप्ति और सूर्यप्रज्ञप्ति के सभी सूत्र तथा वृत्ति वर्तमान कालमे सर्वथा एक सम्मान ही पाये जाते है]
~314