________________
आगम (१७)
“चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१३], -------------------- मूलं [४७] + गाथा:(१-३) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४७]]
मानि
||१-३||
सूर्यप्रज्ञ
तदेवमुक्त दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृत, सम्प्रति त्रयोदशमारभ्यते, तस्य चायमर्थाधिकारः-'मुहूर्तानां 21१० प्राभूते तिवृत्तिः नामधेयानि वक्तव्यानि ततस्तद्विषयं प्रश्नसूत्रमाह
१३ प्राभृत(मल०) ता कहं ते मुटुत्ताणं नामधेजा आहिताति वदेजा, ता एगमेगस्स णं अहोरत्तस्स तीसं मुहुत्ता तं०-18 |"रोदे सेते मित्ते, वायु सुगीए (पी)त अभिचंदे । महिंद् बलवं बंभो, यहुसचे चेव ईसाणे ॥१॥तहे य|
| मुहर्चना॥१४६॥
भावियप्पा वेसमणे वरुणे य आणंदे । विजएं (प) वीससेणे पयावई चेव पचसमे य ॥२॥ गंधव अग्गिवेसे सयरिसहे आयवं च अममे य । अणवं च भोग रिसहे सबढे रक्खसे चेव ॥३॥ (सत्रं ४७) दसमस्स. पाहुडस्स तेरसमं पाहुडपाहुडं समत्तं ॥ | 'ता कहं ते मुटुत्ताणमित्यादि, ता इति पूर्ववत्, कथं !-केन प्रकारेण भगवन् ! त्वया मुहूर्तानां नामधेयानि-13 नामान्येच नामधेयानि, 'नामरूपभागाद्धेय' इति स्वार्थे धेयप्रत्ययः, आख्यातानीति वदेत् , भगवानाह–'ता एगमेग
स्स णमित्यादि, ता इति पूर्ववत, एकैकस्याहोरात्रस्य त्रिंशन्मुहूर्त्ता वक्ष्यमाणनामधेययुक्ता इति शेषः, तान्येव नाम18यान्याह-तंजहा-रोद्देत्यादि गाथात्रयं, तत्र प्रथमो मुहूर्तों रुद्रो द्वितीयः श्रेयान् तृतीयो मित्रश्चतुर्थो वायुः पञ्चमः||॥१४६॥
सुपीतः षष्ठोऽभिचन्द्रः सप्तमः 'माहेन्द्रोऽष्टमः बलवान् नवमः ब्रह्मा दशमः बहुसत्यः एकादश ईशानो द्वादशः त्वष्टा त्रयोदशः भावितात्मा चतुर्दशः वैश्रमणः पञ्चदशः वारुणः षोडशः आनन्दः सप्तदशो विजयः अष्टादशो विश्वसेनः एकोनविंशतितमः प्राजापत्यः विंशतितमः उपशमः एकविंशतितमो गन्धर्वः द्वाविंशतितमोऽग्निवेश्यः त्रयोविंशतितमः |
दीप
अनुक्रम [६१-६४]
अथ दशमे प्राभृते प्राभृतप्राभृतं- १२ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- १३ आरभ्यते
~305