________________
आगम
(१७)
प्रत
सूत्रांक
[ ४६ ]
दीप
अनुक्रम [६०]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [१२],
मूलं [४६ ]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
पयावहदेव या सट्टाणा सोमदेवयाए अद्दा रुद्ददेवयाए पुणञ्चस् अदितिदेवयाए पुस्सो वहस्सहदेवयाए अस्सेसा सम्पदेवयाए महा पितिदेवताएपं० वाफग्गुणी भगदेवयाए उत्तराफग्गुणी अज्जमदेवताए हत्थे सवियादेबताए चित्ता तहृदेवताए साती वायुदेवताए बिसाहा इंदग्गीदेवचाए अथुराहा मित्तदेवताए जेडा इंददेबताए मूले णिरितिदेवताए पुवासाढा आउदेवताए उत्तरासादा विस्सदेवयाए पण्णत्ते ॥ ( सूत्रं ४६ दसमस्स बारसमं पाहुटपाहुडं समत्तं ॥
'ता कहं ते देवयाण' मित्यादि, ता इति पूर्ववत्, कथं ?- केन प्रकारेण भगवन् । त्वया नक्षत्राधिपतीनां देवतानामध्ययनानि - अधीयन्ते ज्ञायन्ते यैस्तान्यध्ययनानि नामानीत्यर्थः, आख्यातानीति वदेत् एवं प्रश्ने कृते भगवानाह - 'ता एएसि णमित्यादि, ता इति पूर्ववत्, एतेषां अनन्त रोदितानामष्टाविंशतेर्नक्षत्राणां मध्येऽभिजिनक्षत्रं किंदेवताकंकिंनामधेय देवताकं प्रज्ञप्तम् १, भगवानाह - 'ता' इत्यादि, ता इति प्राग्वत्, ब्रह्मदेवताकं ब्रह्माभिधदेवताकं प्रज्ञतं, श्रवणनक्षत्रं किंदेवताकं प्रज्ञप्तं ?, भगवानाह - 'ता' इत्यादि, विष्णुनामदेवताकं प्रज्ञप्तं, एवं शेषाण्यपि सूत्राणि भावनीयानि, देवताभिधानसङ्ग्राहिकाश्चेमास्तिस्रः प्रवचन सिद्धाः सग्रहणिगाथा: - " बम्हा विष्हू य वसू वरुणो तह जो अणंतरं होई । अभिवह्नि पूस गंधव चैव परतो जमो होइ ॥ १ ॥ अग्गि पयावइ सोमे रुद्दे अदिई बहस्सई चेव । नागे पिइ भग अज्जम सविया तहाय बाऊ य ॥ २ ॥ इंदग्गी मित्तोविय इंदे निरई य आउविस्सो य । नामाणि देवयाणं हवंति रिक्खाण जहकमसो ॥ ३ ॥”
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशमं प्राभृतस्य प्राभृतप्राभृतं १२ समाप्तं
Jain Estration intimanal
F&P One
~304~