________________
आगम
(१७)
प्रत
सूत्रांक
[४५]
दीप
अनुक्रम [ ५९ ]]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृत [१०],
• प्राभृतप्राभृत [११],
मूलं [४५]
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रशसिवृत्तिः ( मल० )
॥१४५॥
शतेन पञ्चदशं चन्द्रमण्डलं तच पञ्चदशं चन्द्रमण्डलं सर्वान्तिमात्सूर्यमण्डलादर्वागभ्यन्तरं प्रविष्टमष्टावेकपष्टिभागान् शेषा अष्टाचत्वारिंशदेक षष्टिभागाः सूर्यमण्ड सम्मिश्राः, तदेवमेतान्येकादशादीनि पञ्चदशपर्यन्तानि पञ्च चन्द्रमण्डलानि सूर्यमण्डलसम्मिश्राणि भवन्ति, चतुर्षु च चरमेषु चन्द्रमण्डलान्तरेषु द्वादश द्वादश सूर्यमार्गाः, एवं तु यदन्यत्र चन्द्रमण्ड लान्तरेषु सूर्यमार्गप्रतिप्रादनमकारि यथा-'चंदंतरेसु असु अभिंतर बाहिरेस सूरस्स । बारस वारस भग्गा छस तेरस तेरस भवंति ॥ १ ॥' तदपि संवादि द्रष्टव्यम् । इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशमंप्राभृतस्य प्राभृतप्राभृतं ११ समाप्तं
तदेवमुक्तं दशमस्य प्राभृतस्य एकादशं प्राभृतप्राभृतं, सम्मति द्वादशमारभ्यते, तस्य चायमर्थाधिकारः – 'देवतानाम'ध्ययनानि वक्तव्यानि ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते देवताणं अज्झयणा आहिताति वदेजा ?, ता एएणं अट्ठावीसाए नक्खत्ताणं अभिई णक्खत्ते किदेवताएं पण्णत्ते ?, गंभदेवयाए पं०, सवणे णक्खसे किंदेवयाए पनते ?, ता विण्णुदेवयाए पण्णत्ते, धणिट्ठाणक्खसे किंदेवताए पं०१, ता वसुदेवयाए पण्णत्ते, संयभिसयानक्खते किंदेवयाए पण्णत्ते १, ता वरु णदेवयाए पण्णत्ते, (पुषपोह० अजदे०) उत्तरापोह्वयानक्खते किंदेवयाए पण्णसे, ता अहिवह्निदेवताए पण्णसे, एवं सबेवि पुच्छिति, रैवती पुस्स देवतर स्सिणी अस्सदेवता भरणी जमदेवता कत्तिया अग्गिदेवता रोहिणी
nation Intima
For
अथ दशमे प्राभृते प्राभृतप्राभृतं १९ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं १२ आरभ्यते
~303~
१० प्राभूते १२ प्राभृतप्राभृते नक्षत्रदेवाः सू ४६
॥ १४५॥