________________
आगम (१७)
“चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१३], -------------------- मूलं [४७] + गाथा:(१-३) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
H
प्रत
सूत्रांक
[४७]
||१-३||
शतवृषभः चतुर्विंशतितमः आतपवान् पश्चविंशतितमोऽममः पर्विशतितमः ऋणवान् सप्तविंशतितमो भौमः अष्टाविंशतितमो वृषभः एकोनत्रिंशत्तमः सर्वार्थः त्रिंशत्तमो राक्षसः निलगिनिनिनित
तमा राक्षसः इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां
near- दशम-प्राभृतस्य प्राभृतप्राभृतं- १३ समाप्त तदेवमुक्त दशमस्य प्राभृतस्य त्रयोदर्श ग्राभृतप्राभृत, सम्पति चतुर्दशमारभ्यते, तस्य चायमर्थाधिकारः-दिवसराविप्ररूपणा कर्तव्या, ततस्तद्विषयं प्रश्नसूत्रमाह8 ता कहं ते दिवसा आहियत्तिवइजा ?, ता एगमेगस्स णं पक्खस्स पनरस दिवसा पं० सं०-पटियादिवसे वितियदिवसे जाव पण्णरसे दिवसे, ता एतेसि णं पण्णरसण्हं दिवसाणं पन्नरस नामधेजा पं० त०-पुवंगे सिद्धमणोरमे य तत्सो मणोरहो (हरो)चेव । जसभ य जसोधर सबकामसमिद्धेति य॥१॥इंद मुद्धा|भिसिप्ते य सोमणस धणंजए य योद्धच्चे । अत्थसिडे अभिजाते अचासणे य सतंजए ॥२॥ अग्गिवेसे उवसमे दिवसाणं नामजाई। ता कहते रातीओ आहिताति बदेजा, ता एगमेगस्स णं पक्खस्स पण्णरस है राईओ पण्णत्ताओ, तंजहा-पडिवाराई बिदियाराई जाव पण्णरसा राई, ता एतासि णं पण्णरसण्हं राईणं पण्णरस नामधेजा पण्णता, तं०-उत्तमा य सुणक्खत्ता, एलावचा जसोधरा । सोमणसा चेच तथा सिरिसंभूता य योद्धधा ॥१॥ विजया य विजयंता जयंति अपराजिया य गच्छा य । समाहारा चेव तधा तेया
दीप
EROINEXANEWS
अनुक्रम [६१-६४]
Fit
अथ दशमे प्राभृते प्राभृतप्राभृतं- १३ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- १४ आरभ्यते
~306~