________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], ------------------ प्राभृतप्राभूत [१०], -------------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
। चन्द्रनाल [४]
प्रत
सूत्रांक
[४३]
ति ?, ता तिण्णि णक्खत्ता णिति, तं-उत्तरपोट्टवता रेवती अस्सिणी, उत्तरापोट्टवता चोइस अहोरते णेति, रेवती पण्णरस अहोरत्ते णेति, अस्सिणी एग अहोरतं इ, तंसिं च णं मासंसि दुवालसंगुलाए पोरि-14 सीए छायाए सूरिए अणुपरियदृति, तस्स णं मासस्स चरिमदिवसे लेहत्थाई तिणि पदाई पोरिसी भवति, तावासाणं चउत्थं मासं कतिणक्खत्ता णेंति', ता तिनि नक्षत्सा ऐति, तं०-अस्सिणी भरणी कत्तिया, अस्सिणी चउद्दस अहोरते णेइ, भरणी पन्नरस अहोरत्ते णेइ, कत्तिया एगं अहोरत्तं णेइ, तसिं च णं मासंसिसो-|४|| *लसंगुला पोरिसी छायाए सरिए अपरियहर, तस्स णं मासस्स चरिमे दिवसे तिमि पयाई चत्तारि अंगलाई
पोरिसी भवइ । ताहेमंताणं पढममासं कई णक्खत्ता ऐति,ता तिणि णक्खत्ता णेंति, तं०-कत्तिया रोहिणी |संठाणा, कत्तिया चोइस अहोरते णेति, रोहिणी पन्नरस अहोरत्ते णेति, संठाणा एगं अहोरणेति, तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे तिपिण पदाइं अट्ठ अंगुलाई पोरिसी भवति । ता हेमंताणं दोचं मासं कति णक्खत्ता ऐति?, चत्तारिणक्खत्ताणेंति, तं०-संठाणा अद्दा पुणवस पुस्सो, संठाणा चोदस अहोरते णेति अद्दा सत्त अहोरते णेति पुणवस अट्ट अहोरत्तेणेति पुस्से| एग अहोरत्तं णेति, तंसि च णं मासंसि चउधीसंगुलपोरिसीए छायाए सूरिए अणुपरियति, तस्सणं मासस्स चरिमे दिवसे लेहडाणि चत्तारि पदाइं पोरिसी भवति । ता हेमंताणं ततियं मासं कति णक्वत्ता णति , ता तिषिण णक्खत्ता ऐति, तं०-पुस्से' अस्सेसा महा, पुस्से चोइस अहोरत्ते णेति, अस्सेसा पंचदस अहोरत्तेणेति,
दीप
15* 5555
अनुक्रम [१७]
ASS
+
~276~